पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४०

पुटमेतत् सुपुष्टितम्
१५
पुरुषकारोपेतम् ।

इति पाठेऽपि न फलभेदः । अत एवैवंविधाः पाठभेदाः पाठाभेदेऽपि वा पौर्वापर्यभेदा नैवाभिधायिष्यन्ते ॥

 गाते गाङो गतावर्थे [१]कै गै शब्देऽस्य गायति ।

  'गाङ् गतौ' । त्रिष्वपि वचनेषु समानं रूपम् ॥

 पाने पिबति रक्षायां पाति पायति शोषणे ॥ ५ ॥

  'पा पाने' । 'पा रक्षणे' अदादिः । 'पै ओवै शोषणे' ॥

 धेटो धयति पानार्थे धाञो धत्ते दधात्यपि ।

  'धेट् पाने' 'डुधाञ् दानधारणयोः' जुहोत्यादिः । तथा च 'डुदाञ् दाने । डुधाञ् धारणे च' इति शाकटायनः । 'डुधाञ् धारणपोषणयोः । दानेऽप्येके' इति तु मैत्रेयरक्षितः ॥

 [२]द्रै स्वप्ने द्रायति द्राति कुत्सिते गमने लुकि ॥ ६ ॥

  'द्रा कुत्सितायां गतौ' । लुकि शब्लुकि ॥

 शब्दसङ्घातयोर्धात्वोस्स्त्यायत्येकस्य सो न षः ।

  'स्त्यै ष्ट्यै सङ्घातशब्दयोः' । स्त्यै सङ्घाते, ष्ट्यै शब्द इत्यनुक्ते यथासङ्ख्यं नेष्यते । एवमन्यत्राप्येवंविधे धातुपाठे द्रष्टव्यम् । तथाच 'ऋ[३]दितो मेदते मेदेद् मेधाहिंसनयोर्द्वयोः' । इति, 'प्र[४]त्येकं निदिनेद्योस्तां नेदते नेदतीत्युभे । कुत्सायां सन्निकर्षे वा' इति च वक्ष्यते । तत्र च शब्दे सङ्घाते वा यौ धातू,


  1. 'कै गै शब्दे' इति धातुपाठीयामानुपूर्वीं बोधयितुं कैधातोरुपादानम्.
  2. धातुपाठानुपूर्वीयम् । अस्या मूलत एव बोधाद् व्याख्यायामप्रदर्शनम् । दैवानिर्दिष्टामेव हि धातुपाठानुपूर्वीं सर्वत्र पुरुषकारो निर्दिशति.
  3. इदं चतुरुत्तरशततमश्लोके.
  4. इदं चतुर्दशोत्तरशततमश्लोके.