पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ सर्गः धर्मशर्मा युदयम् ।

अन्योन्यस्खलनवशादय.खलीनपोद्गच्छज्वलनकणच्छलेन सान्द्रम् । कान्तारे विदधति भूरिवेगबाधा गन्धर्वा निदधुरिव क्रुधा दवामिम् ॥१०॥ आक्रान्ते चटुलतुरगपुंगवाड्रिक्षुण्णोविलयरजोभिरन्तरिक्षे । दिङ्मोहात्पतित इव कचित्तदानीं तिग्माशुर्न नयनगोचरोबभूव ॥ ११ ॥ उत्फालै तमवटम्थलीरलयास्तद्वाहैर्गतिरभसेन लङ्घयद्भि । सर्वत्र वमनकुरगपुगवोत्था सम्रान्तिमनसि समादधे न केषाम् ॥ ५२ ॥ उबल्गत्तुरगतरङ्गिताग्रसेनासचारक्षतशिखरोच्चयच्छलेन । विन्ध्यारे. प्रथमकृताध्वसनिरोधस्योलून शिर ट्व सैनिकै प्रकोपात् ॥१३॥ उत्खाताचलशिखरै पुर परागेणाश्वीयै स्फुटमवटेषु पूरितेषु । सा बुद्धि खलु रथिनो यदस्य पश्चात्तस्थाने सुगमतरो बभूव मार्ग ॥५४॥ प्राग्भाग द्विरदमयादुदग्रदन्त प्रोत्सृज्य प्रकटितघर्घरोरुनाद. । उत्कूदन्विकटपदैरितम्नतोऽग्रे दासेर पटुनटकौतुक चकार ।। ५५ ।। सर्बाशाद्विपमदवाहिनीपु सेनासचारोच्छलितरज स्थलीकृतासु । उड्डीनैर्ऋमरकुलैरिवावकीर्ण व्योमासीदविरलदुर्दिनच्छलेन ॥ १६ ॥ आनाकुलशबरीवितीर्णगुजापु षु ज्वलितदवानलभ्रमेण | कारुण्यामृतरसर्पिणी स गच्छंश्चिक्षेप प्रभुरसकृदनेषु दृष्टिम् ॥ १७ ॥ ससर्पलभररुद्धसिन्धुवेग प्रोद्दामद्विरदतिरस्कृतागृङ्गम् । आक्रम्य बजविजिनोरुकन्दलीक विन्ध्याद्रि । विमुगुणैरवश्वकार॥१८॥ सर्पल्लु द्विरदबलेषु नर्मदाया. संजात सपदि .य प्रतीपगामि । वाहिन्यो मदजलनिर्मितास्त्वमीषामुत्सङ्ग द्रुतमुददेरयापुरेव ॥ ५९ ।। मद्दन्तद्वयवलमीनिवासलीलालोलेय नियतमनन्यगा तु लक्ष्मी.। सामर्पप्रसरमितीव चिन्तयन्तो दन्तीन्द्राः मरिति वभ रम्बुजानि ॥ १० ॥ आ स्कन्ध जलमवगाह्य दीर्घदन्तैरामूलोद्धृतसरलारविन्दनाला. । आलोड्याखिलमुदर तरङ्गवत्या. कृष्टान्ना वलय इव द्विपा विरेजु ॥ ६१॥ उन्मीलन्नबनलिनीमराललीलालकारव्यतिकरसुन्दरी समन्तात् । आनन्दोढयमितदेहीमिवार्थश्रीसिद्धे सरितमलङ्घयत्स रेवाम् ॥ १२ ॥१ पवनबाहनीभूतहरिणश्रेष्टोत्या २ उष्ट्र