पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

एकान्त सुरसवरार्थमाश्रयन्ती प्रक्ष्योचैरतनुपयोधरामलक्ष्मी । स्त्रीरत्नोत्सुकमनसापि तेन विन्ध्यारण्यानी गुणगुरुणा स्थिर सिषेवे ॥३३॥ उत्तुद्रुमवलभीषु पानगोष्ठीव्यासक्तैर्मधुपकुलैनिलीनमुक्तम् । बिभ्राणा मधु मधुर प्रसूनपात्रे गजेब द्रुतमटवी बलै प्रमुक्ता ॥ १४ ॥ वाहिन्यो हिममलिला. सशाद्वला भूर्यत्रोचैर्द्विरदभरक्षमा द्रुमाश्च । समिद्धयै द्रुतमटतो बभूवुरध्वन्यावासा कतिचिदमुष्य तत्र तत्र ॥६५॥ द्राधीयासमपि जवान्नितान्तदुर्ग गव्यूतिप्रमितमिव व्यतीत्य मार्गम् । सोत्कण्ठ हृदयमसौ दधत्त्रियाया वैदर्भ विषयमथ प्रभु प्रपेदे ॥ ६६ ॥ आरूढस्तुरगमिभ मुखासन वा प्रोलचच द्रुतमसम सुखेन मार्गम् । देशेऽस्मिन्महति पुनर्वसुप्रधाने व्योम्नीव घुमणिरगादसौ रथस्थ ॥ १७ ॥ प्रध्वानरनुकृतमन्द्रमेघनादै पाण्डित्यं दवति शिखण्डिताण्डवेषु । ग्रामीणैधन इव वीक्षिते सहर्ष वज्रीव प्रभुरविक रथे रराज ।। ६८ ॥ क्षेत्रश्रीरधिकतिलोत्तमा सुकेश्य कामिन्यो दिशि दिशि निष्कुटा सरम्भाः । इत्येन अथितमशेषमैप्सरोमि. वीदप्यधिकममस्त देशमीश ॥ ६९ ।। विस्फारैरविदितविभ्रमै स्वभावागामेयीनयनपुटैर्निपीयमानम् । लावण्यामृतमधिकाधिक तथापि श्रीधर्मा भुवनविभुर्वभार चित्रम् ॥ ७० ॥ पुण्डेक्षुव्यतिकरशालिशालिवप्रे प्रोन्मीलद्विशदसरोरुहच्छलेन । अन्येषा श्रियमिव नीता हसन्ती देशश्रीगुणगुरुणा मुदा लुलोके ॥७॥ कूष्माण्डीफलभरगर्भचिर्भटेभ्यो वृन्ताकस्तबकविनम्रवास्तुकेम्य । संकीर्णे मिथ इव दृष्टिरम्य लमा निष्क्रान्ता कथमपि शाकवाटकेम्य ॥७२॥ देशनीहृतहृदयेक्षण क्षणेन प्रोल्लइय क्लममिव वर्त्म नातिदूरे । तत्रोवींमणिमयकुण्डलानुकारिताकार पुरमथ कुण्डिन ददर्श ॥ ७३ ॥१ सुरा एव सबरा मिल्ला दन्त्यादिरपि सबरशब्द , (पक्षे) सुरसो यो वर २ म- दिराष्ट्रहम् पानशालेति यावत्, ३ गृहारामा ४. अप्सरोभिर्देवागनाभिस्तिलोत्तमा- मुकेशीरम्भाप्रभृतिभि , (पक्षे) जालयुक्तसरोभि ५. देशानाम् ६ चिर्भट 'कचरी' इति देशभाषाप्रसिद्ध फलविशेष .