पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१२३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

पुण्यैनिदशेन्द्रशेखरमणिः सोऽयं जगद्वल्लभः प्राप्तो रत्नपुरेश्वरस्य तनयः श्रीधर्मनाभ प्रभु ।। ८५ ॥ यास्तूर्यारवहारिंगीतमुखरा' पात्राणि दध्यक्षत- सग्दूर्वादलभाजि विधति करे सोत्तसवेषा, स्त्रियः । श्रीशृङ्गाखतीचिरार्जिततप सौभाग्यशोभा इव श्रेयः प्राप्य समागम वरमिमं धन्या. प्रतीच्छन्तु ता ॥ ८ ॥ अद्योक्षिप्य कर ब्रवीम्यहमित. शृण्वन्तु रे पार्थिवा का शृङ्गारवती कथापि भवता प्राप्ते जिने संप्रति । वार्ता तावदमी ग्रहप्रभृतयः कुर्वन्तु भाप्राप्तये देवो यावदुदेति नाखिलजगचूडामणिर्भास्कर ।। ८७ ॥ इस्थ विदर्भवसुधाधिपराजधान्या द्राग्दण्डपाशिकवच शकुन निशम्य । तिष्ठन्स तत्र तगरे धनदोपनीते सिद्धिं विभुढयति स्म हृदि खकार्य ॥ ८८ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्मा युइये महाकाव्ये षोडश सर्म । सप्तदश सर्च । अथायमन्येधुरुदारवेष प्रतापरानाप्तजनोपहूत । देशान्तरायातनरेन्द्रपूर्णा स्वयंवरारम्भभुवं प्रपेदे ॥ 11 मुक्तामयी कुङ्कुमपक्किलाया रङ्गावलियंत्र पतिवराया । सौभाग्यमाग्योदयभूरुहाणामुप्तेव रेजे नवबीजराजि ॥२॥ यश सुधाकूर्चिकयेव तत्र शुभ्र नभोवेश्म स कर्तुमुच्छ । मञ्चोच्चयान्कुण्डिनमण्डनेन प्रपञ्चित्तान्भूमिमुजा ददर्श ॥३॥ शृङ्गारसारङ्गविहारलीलाशैलेषु तेषु स्थितभूपतीनाम् । वैमानिकाना च मुदागतानां देवोऽन्तर किंचन नोपलेभे ॥ ४ ॥ नि.सीमरूपातिशयो ददर्श प्रदह्यमानागुरुधूपवा । मुखं न केषामिह पार्थिवानां लज्जामषीकूचिकयेव कृष्णम् ॥ ५ ॥