पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ काव्यमाला,

अङ्गेषु जातेष्वपि तद्विलोकादुद्भिनरोमोच्चयकञ्चुकेषु । दृढप्रहारो विषमेषुवीरो मर्माणि बाणैरभिनद्वधूनाम् ॥ ९४ ॥ कोलाहल कापि मुधा विधाय तस्य स्खमालोकपथ निनाय । द्रष्टु दृढोपायमनङ्ग एव चक्षुस्तृतीय सुदृशामुदेति ॥ ९९ ॥ निर्व्याजपीयूषसहोदरोऽपि तदङ्गलावण्यरसप्रवाह । नेत्रार्धभागेन निपीयमानो न तृप्तयेऽभून्नगराङ्गनानाम् ॥ ९६ ॥ आलिङ्गय बालाय समर्पयन्ती मुखेन काचित्क्रमकस्य खण्डम् । न केवलं तत्प्रणयानुवृत्तिमूचे निजा चुम्बनचातुरी च ॥ १७ ॥ तस्य प्रभोध(वरता गतस्य समन्तत. सर्पति कान्तिजाले । बन्धाय सद्यो रसवाहिनीना पपात लोला शफरीव दृष्टिः ॥ ९८॥ उद्यद्भुजालम्बितनासिकाना स्थिता गवाक्षे विगलनिमेषा । गौरी क्षणं दर्शितनाभिचका चक्रे भ्रम काश्चनपुत्रिकाया ॥ ९९ ॥ कामान्धमेव द्रुतमाकुलाभि क्षिप्त मनस्तत्र विलासिनीभिः । तेनेतरालम्बनविप्रयोगाद्वयावृत्तियोग्यं न पुनर्बभूव ।। १०० ॥ किमेणकेतु किमसावनङ्ग कृष्णोऽथवा कि किमसौ कुबेर । लोकेऽथवामी विकलाङ्गशोभा कोऽप्यन्य एवैष विशेषितश्री ॥१०॥ शृङ्गारवत्याश्चिरसचिताना रेखामतिकामति का शुभानाम् । लब्धो यया नूनमसावगम्यो मनोरथानामपि जीवितेश. ॥ १०२ ॥ पीयूषधाराभिरिवागनानामित्थ स वाग्भि परिपूर्णकर्ण । उत्तोरणं द्वारमुदारकीर्ति संबन्धिन. प्राप शनै. कुमार ॥१०३॥(कुलकम्) तत्रायमुत्तीर्य करेणुकाया. सुवासिनीसाधितमङ्गलश्री। विवेश यक्षाधिपदत्तहस्त प्रशस्तमुच्चै श्वशुरस्य सौधम् ॥ १०४ ॥ निर्वर्तिताशेषविवाहदीक्षामहोत्सवोऽसौ श्वशुरेण सम्यक् । वध्वा सम तत्र चतुष्कमध्ये सिहासन हैममलंचकार ।। १०५॥ अत्रान्तरे वेत्रिनिवेद्यमानमग्रे पितृप्रेषितमेकदूतम् । ददर्श सम्यक्स निवेदितार्थ तदर्पितं लेखमपि व्यधत्त ॥ १० ॥१ द्वारोपरिस्थित काष्ठ मासिकेत्युच्यते