पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

हिनस्ति धर्म हृदयाभिनन्दिनीं तदर्पिता यो विलसन्नपि श्रियम् । स दुर्जनानामकृतज्ञचेतसा धुरि प्रतिष्ठा लभतामचेतनः ॥ ३० ॥ सुखं फलं राज्यपदस्य जन्यते तदत्र कामेन स चार्थसाधन । विमुच्य तौ चेदिह धर्ममीहसे वृथैव राज्यं वनमेव सेव्यताम् ॥ ३१॥ इहार्थकामाभिनिवेशलालसः स्वधर्ममर्माणि भिनत्ति यो नृपः । फलाभिलाषेण समीहते तरुं समूलमुन्मूलयितुं स दुर्मतिः ॥ ३२ ॥ इहेहते यो नतवर्गसपद तथोपवर्गप्रतिपत्तिमायतौ ! अपास्तबाध स निषेवते क्रमात्रिवर्गमेव प्रथम विचक्षणः ॥ ३३ ॥ नृपो गुरूणा विनयं प्रकाशयन्मवेदिहामुत्र च मङ्गलास्पदम् । स चाविनीतस्तु तनूनपादिव ज्वलन्नशेष दहति स्वमाश्रयम् ॥ ३४ ॥ धन ददानोऽपि न तेन तोषकृत्तथा यथा साम समीरयन्नृपः । तदर्थसिद्धावपरैरुपायकैर्न सामसाम्राज्यतुलाधिरुह्यते ॥ ३५ ॥ त्वमत्र पात्राय समीहितं ददत्प्रसिद्धिपात्र परमं भविष्यसि । अभिन्नतृष्णे जलधौ कमर्थिनो न बंद्धपीताद्यपवादमादधुः ॥ ३६ ॥ नितान्तघोर यदि न प्रसर्पते कृत कदर्यद्रविणेन पातकम् । अदृष्टलोकव्यवहारमन्वहं विपच्यते किं वसुधातलोष्मणा ।। ३७ ॥ मुमन्त्रबीजोपचय. कुतोऽप्यसौ परप्रयोगादिह भेदमीयिवान् । सुरक्षणीयो निपुणै फलार्थिभिर्यत स भिन्नो न पुनः प्ररोहति ॥३८॥ पथि प्रवृत्त विषमे महीभृता नितान्तमस्थाननिवेशिनो भ्रमात् । स्वमन्धमाख्याति निपातयत्यपि प्रसह्य दण्ड खल दण्डधारकम् ॥३९॥ धिनोति मित्राणि न पाति न प्रजा बिभात भृत्यानपि नार्थसपदा । न य. स्वतुल्यान्विदधाति बान्धवान्स राजशब्दप्रतिपत्तिभाकथम्।।४०॥१ नतवर्ग सेवकादिसमूह , (पक्षे) न-तवर्गसपदम् इति च्छेद . २ अपवर्गों मोक्ष ; (पक्षे) पवर्ग ३ त्रिवर्गों धर्मार्थकामा , (पक्ष) कु-चु टु इति वर्गत्रयम् ४ अमिरिव. ५ दाशरथिना बद्ध अगस्त्यमुनिना पीत इत्याद्यपवादमलब्धमनोरथा अर्थिन समुद्रस्यो- दोषयन्तीति भाव