पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

त्व क्षमो भुवनस्यापि तेनेनेन प्रभास्वतः । तैवानूना चमूचक्रे तेनेऽनेन प्रभा स्वतः ॥ ५ ॥ तवानूरोरिवाकाशे प्रभुभक्तिर्न बाधिका । अग्रेसरी पुन कि न वारिराशौ निमज्जत ॥ ६ ॥ चतुरङ्गा चमूं त्यक्त्वा चतुरं गा गत कथम् । प्रभयाधिकरक्षा स प्रभयाधिगतोऽवति ।। कार्मणेनैव तेनोढा सा शृङ्गारवतीति य । साशङ्कस्तु कृत पत्या राजवर्ग प्रणश्यता ॥८॥ नवमायोधन शक्यानवमायो धन ददत् । समनागबल कर्तु स मनागवलत्त्वया ॥ ९ ॥ (युग्मम्) लक्ष्मीजिघृक्षया तुभ्य राजक नापराध्यति । कि तु रीत्येव वैदर्भ्या गौडीयोयाभ्यसूयितम् ॥ १०॥ मारसारसमाकारा राकामा सरसा रमा 1 सा गता हसना तेन न तेनासहतीगसा ॥ ११ ॥ (प्रतिलोमानुलोमपाद) त्वामिहायुङ्क्त विश्वस्तभूतलोपकृतिक्षमः । न वापरंधिकृन्नाथः केवलं भूतिहेतवे ॥ १२ ॥१ तेन इनेन स्वामिना २ प्रभावतस्तेजस्विन ३ तव चमूचके अनेन स्वत्त अनूना प्रभा चक्रे ४ नवा अधिका च, (पक्षे) बावि का न ५ समुद्रे, (पक्षे) वा अ- निराशौ शत्रुसमूहे ६ प्रभया तेजसा, प्रकर्षण भयाविगत योऽकारण चमू त्यक्त्वा प्रपलायते स भयान्वितो भवत्येव. ७ प्रत्यग्रसङ्ग्रामम् ८ न अवम अय शुभावहो विधिर्यस्य ९ तुल्यहस्तिसैन्य १०.मनाक् अवलत् ११ गौडदेशभवाय यथा वर्भा रीतिौडीवल्लभाय कवये कुप्यति तथा तुभ्य शृङ्गारवत्या-यसूयितम् १२ का. ममर्वस्वतुल्याकृति १३ राकावन्मा लक्ष्मीर्यस्या सा १४ कामिनी १५ स्मितमुखी, (पक्षे) अहसना अस्मेरास्या चित्तानुरागविरहात् १६ तेन आगसापराधेन १७ विश्वस्त समस्त यद्भूतल तस्योपकाराय समर्थ, (पक्षे) विश्वस्त-भूत लोप-कृति-क्षम. श्रद्धालु- जनविनाशक विश्वासघातक इति यावत् १८. न वा-अपरा वकृत् , (पक्षे) नव- अपराधिकृत,