पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१९ सर्गः] धर्मशर्माभ्युदयम् ।

अस्य मानाधिकैः सेना अस्यमाना नवाजितः । अस्यमानाहतेरेता अस्यमानावितु क्षमः ॥ १३ ॥ परलोकभयं विभ्रत्प्रभुभक्ति प्रपद्यसे । भवित्तासि ततो नून स्ववशोद्धरणक्षम ॥ १४ ॥ अरमभीतियुक्तस्ता कष्टं स्कन्दोऽपि रक्षति । अरमभीतियुक्तस्ता दूरे पाम्यति वाहिनी ॥ १५ ॥ अवला ता पुरस्कृत्य त्यक्तोऽसि सबलोऽमुना । निराश्रयस्ततो धीर राजवर्ग त्वमाश्रय ॥ १६ ॥ प्रार्थयैताश्चतुर्वर्ग रथवाजिप्रदानतः । लप्स्यसे पञ्चतामुच्चैरथवाजिप्रदानत ॥ १७ ॥ परमस्नेहनिष्ठास्ते परदानकृतोद्यमा । समुन्नति तवेच्छन्ति प्रधनेन महापदाम् ॥ १८ ॥ राजानस्ते जगत्ख्याता बटुशोभनवाजिन । वने कस्तत्क्रुधा नासीद्बहुशोभनवाजिन ॥ १९ ॥ सकृपाणा स्थित बिभ्रत्संधामनिधनं तव । दाता वा राजसदोहो द्राक्कान्तारसमाश्रयम् ॥ २० ॥ सहला सह सौरभैर्धाविताधाविता रणे । दु सहेऽदु सहेऽल ये कम्य नाकम्य नार्जनम् ॥ २१ ॥ तेपा परमतोषेण सदातिरसं गतः । स्वोन्नति पतिता बिभ्रत्सद्महीनो भविष्यसि ॥२२॥ (युग्मम् )१ प्रमाणाधिक २ क्षिप्यमाणा ३ नवीनसभामात् ४ खड्गाप्रमाणघातत ५ अनि अमान अवितु ६ परलोको जन्मान्तरं शत्रुश्च ७ स्वामिसेवा मर्दनता च (१) ८ पवाजि-प्रदानत ९ अथवा-आजि प्रदानत १० बहुशोभन वाजिन ११ बहुशोभ-नव-अजिन १२ सदयानाम् , (पक्षे) सखगाम् १३ स्व- चामनि स्वगृहे बन तक दाता दास्यति, (पक्षे) खवाना निवनम् १४. राजसमूह १५ कान्ता-रस आश्रयम् , (पक्षे) कान्तार-समाश्रयम् १६ गजप्रधानै . १७. वा- वितायौ आधिरहिते रणे इता प्राप्ता १८ सपत्त्याधिकरागम्, (पक्षे) सपदाति सेवक , असगत एकाकी १९ स्वामित्वम्, (पक्षे) च्युताम् २० सत्-मही-इन समीचीन- भूपाल , (पक्षे) गृहरहित