पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति

रैरोडरीरोरुररुरत्काकुकं केकिकतिक । चञ्चच्चञ्चचिचोचे तततातीति तं ततः ॥ ३२ ॥ (चतुरक्षरः) अन्तरत्यन्तनिर्मूढपदाभिप्रायभीषणा । वाग्भुजङ्गीच ते मृद्वी कस्य विश्वासकहहि ॥ ३४ ॥ दुर्जनः सत्सभा प्रष्टामीहते न स्वभावतः । किमुलूकस्तमोहन्त्री भास्वत सहते प्रभाम् ॥ ३५ ॥ (गूढचतुर्थपाद) सीमा सौभाग्यभाग्य शोभासभावितस्पर । अहो पाष्टर्य जगन्नाथ कार्मणीत्युच्यते खलै' ॥ ३६॥ प्रभाप्रभावभाग्येन भाग्येन स वधूकरम् । तेने तेनेऽपतन्माला तन्मालाप वृथा कृथा ॥ ३७ ॥ गुणदोषानविज्ञाय भर्तुर्भक्ताधिका जना । स्तुतिमुच्चावचामुच्चैः का न का रचयन्त्यमी ।। ३८ ॥ धर्मे बुद्धि परित्यक्त्वोपरत्रानेकपापदे । सदय कुरुते कस्ता परत्रानेकपापदे ॥ ३९ ॥ आस्ता जगन्मणेतावद्भानोरन्यैर्महस्विभि । अनूरोरपि कि तेज संभूय परिभूयते ॥ ४० ॥ मम चापलता वीक्ष्य नवचापलता दधत् । अयमाजिरसाद्गन्तु कि यमाजिरमिच्छति ॥ ४१ ॥ सौजन्यसेतुमुद्भिन्दन्यत्त्वया नैव चारित. । तन्न कोधार्णवौघेन प्लावनीयो नृपव्रज. ॥ ४२ ॥१ राय धन ददातीति रैर , अरीन ईरयन्तीसरीरा सुभटा , तेषा ऊर्महान् के किना कङ्कते इत्येवशील केकिकवी कार्तिकेय , तस्येव के कामो यस्य स केकिक- कि चञ्चन्ती चनर्दक्षा उच्चा महती चिद्बुद्धिर्यस्य तता प्रचुरा ता लक्ष्मीमतति गच्छति इत्येवशीलस्ततताती काकुल मर्मव्यथकशब्दम् २ अधर्मे ३.परे- भ्यस्त्रायन्ते ते अनेकपा हस्तिनस्तेषामायदे