पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४३

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

विपद्विधास्यतेऽत्राहकारिभिः कारिभिर्मम । एकाकिनापि रुध्यन्ते हरिणा हरिणा न किम् ॥ ४३ ॥ जयश्रियमथोद्वोढुं त्वत्प्रतापामिसाक्षिकाम् । वित्तमाजौ ददद्भूतं सुषेणो विससर्ज स. ॥ ४४ ॥ रागिताजिवरा कापि नेतेनातनतामसा । सामताततना तेने पिकारावजिता गिरा ॥ १५ ॥ (अनुलोमप्रतिलोमार्ध) तथाप्यनुनयैरेष शाम्यति म न दुर्जन । और्वस्तनूनपान्नीरैनीरधेरिव भूरिभिः ॥ १६ ॥ युद्धानका स्म तद्भीमा सदानघ नदन्ति नः । बबृहिरे जयायोच्चैः सदानधनदन्तिन ॥ ४७ ॥ उद्भिन्नोद्दामरोमाञ्चकञ्चुकेषु मुदस्तदा । अन्तरङ्गेषु शूराणा सनाहा न बहिर्ममु ॥ १८ ॥ निजदोरदनोदीर्णश्रीरता घनताविमा । तरसारवलं चेरुरिभा भूतहृतो भृशम् ॥ ४९ ॥ (पातिलोम्येनानन्तरलोक) संभृतो हँतभूमारिरुचेऽल बरसाग्न. । भावितानघतारश्रीन दीनो दरदोऽजनि ॥ ५० ॥ शक्केऽनुकूलपवनप्रेसितै स्यन्दनध्वजै । निक्कणकिङ्किणीकाणैयोंछु जहुविरे द्विष ॥११॥ नवप्रियेषु बिभ्राणा सङ्गरागमनायका । क योषितोऽभवन्नोत्का सगरागमनाय काः ॥ १२ ॥१ का अरिभि २ निजबाहुदन्ताभ्यामुदीर्णा या प्रीस्तस्या रता ३ घनाना समूहो धनता तद्वद्विभा येपाम् ४ तरसा आरबल शत्रुसैन्यम् ५ भूतहत प्राणि- घातका ६ भुवि भान्तीति भूभास्ते च तेऽरयश्च, तेपा रुचि सा हृता येन, तत्सवो- वनम् ७ वरसारत उत्कृष्ट बलात् ८ भाविता अधिगता अनघा तारा उज्ज्वला श्रीयेन.