पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

तेन सभामधीरेण तव नाथ पदातिना । एकहेलमनेकेभ्य शत्रुभ्यो निशितासिना ॥ ८ ॥ भर याममयारम्भरञ्जिता ददताजिरम् । याता क्षमा माक्षता या मदमाररमादम ॥ ८६ ॥ (युग्मम्) (सर्वतोभद्रम्) धामा धाराजलेनेव दृष्टमातङ्गसगमाम् । अभ्युक्ष्याभ्युक्ष्य जग्राह तत्कृपाणो रिपुश्रियम् ॥ ७ ॥ देवेन्दो विवदद्वादिवाददावदवाम्बुद । दिव ददहुदावेद दुवृन्द विदैववत् ॥ ८८ ॥ (अक्षर) पीत्वारिशोणित सद्य' क्षीरगौर यशो वमन् । इन्द्रजाल तदीयासि काममाविश्वकार स' ॥ ८९ ॥ स प्रसादेन देवम्य रसादेकपटे बलम् । सपदेऽजयदेव द्विट्कम्पदेन सदेवनम् ॥ ९० ॥ (मुरजबन्ध) तेन मालवचोलाङ्गकुन्तलव्याकुले रणे । भानुनेव नम कीर्णे कि कि नो तेजसा कृतम् ॥ २१ ॥ कानना कानने नुन्ना नाकेऽनीकाङ्ककानिन । के के नानीकिनीनेन नाकीनकाकिना ननु ॥ ९२ ॥ (यक्षर) सागरे भुवि कान्तारे सगरे वा गरीयमि । त्वद्भक्ति कस्य नो दत्ते कामधेनुरिवेहितम् ॥ ९३ ॥ देवनाथमनारय भावनास्तम्भनादृते । त्वयीनासीत्स नास्तद्विड्नयी नाथमनास्तत ॥९४॥ (मुरजबन्ध) खड्गत्रासावशिष्टेऽथ प्रणष्टे विद्विषा बले । सुषेण शोधयामास रणभूमि महाबल ॥ ९५ ॥१ भरमत्यर्थम् अयारम्भञ्जिता गुभावह विधिप्रारम्भरजिता सती मा लक्ष्मी- म्तस्वा अक्षता नित्यता आररमादम अरिसमूहलक्ष्मीदमन याता लब्धा २ शत्रुस- मृहम् ३ विपरीतभाग्ययुक्तम् ४ जितवानेव ५ सक्रीडन यथा भवति. ६ अस्फुटो- ऽस्य बन्धस्य विन्यास ७ कुत्सितमुखा ८ अनीकाङ्के सङ्कामोत्सझे कनन्ति एच- शीला ९ सेनापतिना १० हे देवेश, एका किना