पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति

२० सर्गः धर्मशर्माभ्युदयम् ।

प्रालेयाशौ पुष्यमैत्री प्रयाते माघे शुक्ला या त्रयोदश्यनिन्द्या । धर्मस्तस्यामात्तदीक्षोऽपराह्ने जातः क्षोणीभृत्सहस्रेण सार्धम् ॥ ३१ ॥ तत्र त्यक्तालकृतिर्मुक्तवासा रूप बिभ्रज्जातमात्रानुरूपम् । देवो भेजे प्रावृषेण्याम्बुवाहश्रेणीमुक्तवर्णशैलोपमानम् ॥ ३२ ॥ गीत वाद्य नृत्यमप्यात्मशत्तया कृत्वा चेतोहारि जम्भारिमुख्या । देवा सर्वे प्राप्तपुण्यातिरेका नत्वार्हन्त स्वानि धामानि जग्मुः ॥ ३३ ॥ स्कन्धावारे पाटलीपुत्रनामि क्षोणीभर्तुर्धन्यसेनस्य गेहे । क्षीगन्नेनाचारवित्पाणिपात्रे कृत्वा पञ्चाश्चर्यकृत्पारण स ॥ ३४ ॥ पुण्यारण्ये प्राशुके क्वापि देशे नासाप्रान्तन्यस्तनि स्पन्दनेत्र । कार्योत्सर्ग बिभ्रदान्तचित्तो लोके लेप्याकारशङ्कामकार्षीत्॥३५॥(युग्मम्) अव्यासीनो ध्यानमुद्रामतन्द्र स्वामी रेंज लम्बमानोरुबाहु । ये निर्मना श्वभ्रगर्भान्धकृप व्यामोहान्धारतानिवोद्ध काम ।। ३६ ॥ मुक्ताहार संवदोपत्यकान्तारब्धप्रीति वीकृतानन्तवासा । देवो धुन्वन्विग्रस्थानरातीकान्तारेऽपि प्राप सौराज्यलीलाम् ॥ ३७ ।। देवोऽक्षामक्षान्तिपाथोदपाथोधारासारै सारसपत्फलाय । सिञ्चन्नुच्चै सयमारामचक्र चक्रे क्रोधोद्दामदावाग्निशान्तिम् ॥ ३८ ॥ भिन्दन्मान मार्दवेनार्जवन च्छिन्द्रन्माया नि स्पृहत्वाम्नलोभ' । मूलादेबोच्छेत्तुकाम रा चके कर्मारीणामाश्रवद्वारगेवम् ॥ ३९ ॥ कुर्वन्गुर्वी वाङान कायगुप्ति रक्षन्साक्षात्स्व समित्यसभाभि (4) वध्नन्नक्षाण्येष दीधैर्गुणोधैश्चित्र मोक्षायैव बद्धोद्यमोऽभूत् ॥ ४० ॥ नस्यारण्ये ध्याननि कम्पमूतर्वक्रस्येवामोदमानातुकामा । बद्वावासाश्चन्दनस्यव तम्धु स्वस्था स्वर स्कन्धबन्धे भुजगा ॥ ४१ ॥१ चित्रलिसिन इव तस्यो २ सक्तभोजन , (पक्षे) मुक्तादारोऽम्यास्तीति मो. क्तिकहारवानिति यावत् ३ सर्वेद , अपत्येषु कान्तासु च जारच्चीनि , (पक्षे) सर्वदा उपत्यकाया पर्वतासन भुमेरन्त आरब्धप्राति ४ स्वीकृतानि अनन्तान वामासि येन स , (पक्षे) स्वोकृतमनन्न वियदेव वासो येन रा दिगम्बर इति यावत् ५ युद्वस्थान शबन् , (पक्षे) देहस्थान् कामकोवादीन्