पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५४

एतत् पृष्ठम् परिष्कृतम् अस्ति

२० सर्गः धर्मशर्माभ्युदयम् ।

अन्तर्वार्दीप्यमानैस्तपोनिज्वालैर्नीत्वा दुर्जराण्याशु पाकम् । भुञ्जानोऽसौ कर्मवल्ली फलानि श्लाघ्य. स्वल्पैरप्यहोभिर्बभूव ॥ ५४ ॥ निर्व्यामोहो निर्मदो निष्प्रपञ्चो नि सङ्गोऽयं निर्भयो निर्ममश्च । देशे देशे पर्यटन्सयतानां केषा नासीन्मोक्षशिक्षकहेतु ॥ १५॥ छद्मस्थोऽसौ वर्षमेक विहृत्य प्राप्तो दीक्षाकाननं शालरम्यम् । देवो मूले सप्तपर्णद्रुमम्य ध्यान शुष्क सम्यगालम्ब्य तस्थौ ॥ १६ ॥ माधे मासे पूर्णमास्या सपुष्पे कृत्वा धर्मो घातिकर्मव्यपायम् । उत्पादान्तध्रौव्यवस्तुस्वभावोद्भासि ज्ञान केवल स प्रपेदे ॥ ५७ ॥ भित्त्वा कर्मध्वान्तमभ्युद्गतेऽस्मिन्दत्तानन्दे केवलज्ञानचन्द्रे । तत्कालोद्यदुन्दुभिध्वानदम्भाद्योमाम्भोधिर्गाढमभ्युजगर्ज ॥ १८ ॥ जातं चेतो व्योमवन्नीरजस्कं नृणा पूर्वाद्या इवाशा' प्रसेदु । प्राप द्वेषीवानिलोऽप्यानुकूल्यं कि कि नासीनिष्कलङ्क तदानीम् ॥ ५९ ॥ तन्माहात्म्योत्कर्षवृत्त्येव हर्ष बिभ्राणासौ साधुगन्धोदवृष्ट्या । तत्कालोद्यत्सस्यसपच्छलेन क्षोणी तत्राधत्त रोमाञ्चमुच्चै ॥१०॥ नित्योपात्तानङ्गसङ्ग्रामलीलासाहाय्येन व्यञ्जितात्मापराधम् । भीत्येवास्य क्रूरकदर्पशत्रो सेवा चक्रे चक्रमस्मिन्नृतूनाम् ॥ ११ ॥ भाषाभेदैस्तैश्चतुर्भिश्चतुर्धा ससारस्यापारदु खा प्रवृत्तिम् । वक्तुं चातुर्वर्ण्यसघस्य हेतोर्मन्ये देवोऽसौ चतुर्वक्र आसीत् ॥ १२ ॥ तस्य क्षीणाशातवेद्योदयत्वान्नाभूद्भुक्तिनोंपसर्ग कदाचित् । नि पन्दाया ज्ञानदृष्टेरिवापु, पक्ष्मस्पन्द स्पर्धया नेक्षणानि ॥ ६ ॥ वृद्धि प्रापुर्नाङ्गजा वा नखा वा तस्यावश्य योगनिद्रास्थितस्य । का वार्ता वा कर्मणामान्तराणा येषा रेखा नाममात्रावशेषा ॥ ६४ ॥ पादन्यासे सर्वतो न्यस्यमानप्रेसत्सद्माम्भोजलीलाशयेव । सेवानम्रप्राणिसचारलक्ष्या पादाभ्यर्ण नास्य लक्ष्मीर्मुमोच ॥१५॥१ 'सस्कृत प्राकृत चैवापभ्रशो भूतभाषितम् । इति भाषाश्चतस्रोऽपि यान्ति का- व्यस्य कायताम् ॥' इति वाग्भट