पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

नो दौभिक्ष्य नेतयो नोपसर्गा नो दारिद्य नोपधातो न रोगा. ! तन्माहात्म्यायोजनानां शते द्वे नाभूत्किचित्वापि कर्माप्यनिष्टम् ॥ १६ ॥ नादैर्घण्टासिंहशङ्खानकाना कल्पज्योतिर्भावनव्यन्तरेन्द्रा । कर्तु सेवा ते प्रचेलुर्गुणौधैर्हत्सलग्ने कृप्यमाणा इवास्य ॥ ६ ॥ खर्गात्तत्रागच्छतामन्तराले रेजे पति. कापि वैमानिकानाम् । शुभीकर्तु कीर्तिसपत्सुधाभिर्योमेवोचैर्मश्चकाध्यासितानाम् ॥ ६८ ॥ तस्मिन्काले ता सभा धर्मनाथस्येन्द्रादेशाद्वयोनि चके कुबेर । यस्या नानारत्नमय्या प्रमाण पञ्च प्राहुर्योजनान्यागमज्ञा ॥ ६९ ॥ नेदीयस्या. प्रेयसा विप्रलम्भव्याख्यादक्षा तेन वेणी विमोच्य । धूलीजालच्छद्मना पार्श्वतोऽस्या क्षिप्त मुद्राकङ्कण मुक्तिलक्ष्म्या. ॥ ७० ॥ ते प्रत्याश वायुवेल्लङ्घजाया मानस्तम्भास्तत्र चत्वार आसन् । क्रोधादीना ये चतुर्णा निरासे ससलक्ष्म्यातर्जनीकार्यमीयु ॥ ७१ ।। तत्पर्यन्ते रत्नसोपानरम्या वाप्यो रेजुलाश्चननश्चतत्र । प्रौढेनार्हतेजसा यत्र रात्रौ कोक शोक नाप कान्तावियोगात् ।। ७२ ।। आस्य तस्या सालकान्त दधत्या शोभामङ्गे ससद वा दिदृशो । तचत्वारि स्फाटिकखच्छनीराण्यापुर्लीलादर्पणत्वं सरांसि ।। ७३ ॥ मन्दान्दोलद्वातलीलाचलोमिस्नेभ्योऽप्यने खातिका तोयपूर्णा । जैनव्याख्याज्ञातससारदु खत्रस्यनिष्कान्ताहिगर्भव रेजे ॥ ७४ ॥ अन्तीनैकैकनिष्कम्पभृङ्गप्रेतत्पुष्पा पुष्पवाटी तदूर्ध्वम् । दत्ताश्चर्या भूत्रयस्यापि भर्तुर्दष्टु लक्ष्मी स्फारिताक्षीव रेजे ॥ ७९ ॥ साल शृङ्गालम्बिनक्षत्रमालस्तस्या प्रान्ते नायमासीद्विशाल । भ्रष्ट कि तु प्रोतरल तदानीमिन्द्रक्षोभात्कुण्डल वर्गलक्ष्म्याः ॥ ७६ ।। भृगाराद्यैर्मङ्गलद्रव्यवृन्दै शङ्खध्वानै सुप्रधाननिधान । द्वारे द्वारे नि स्पृहस्यापि भर्तुविश्वैश्वर्य व्यज्यते स प्रभूतै ॥ ७ ॥ तस्यैवोच्चैर्गोपुराणा चतुर्णामन्तढे वे रेजतुर्नाट्यशाले । यत्रावर्ण शासन मीनकेतोरेणाक्षीणा लास्यमासीजनेषु ॥ ७८ ॥१. सालेव प्राकारेण कान्तम् , (पक्षे) अलकान्त समेतम्