पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

२० सर्ग:] धर्मशर्माभ्युदयम् ।

द्वौ द्वौ मार्गे धूपकुम्भावभूता यद्वक्रेभ्यो निर्गता धूमराजिः । मुक्त्वा देह ज्ञातुरभ्रे भ्रमन्ती भर्तुः कर्मश्यामिकेवावभासे ॥ ७९ ॥ कृत्वा रूप दशपोतप्रमाण भीत्या कोणे कापि लोके स्थितस्य । पापस्येवोत्सारणार्थ सुगन्धो धूमस्तस्मिन्धूपजन्मोजिजुम्मे ॥ ८ ॥ कीडोद्यानान्यत्र चत्वारि ताभ्यामासन्नू+प्रोल्लसत्पल्लवानि । इन्द्रोद्यान तच्चतुर्यागवृक्षव्याजाज्जेतु यैरुदस्ता स्वहस्ता ॥ ८१ ॥ प्रेडदोलामीनसेव्याम्बुधारारायन्त्रैस्तैलतामण्डपैश्च । स्वैरक्रीडल्लोकचित्तक्षणैणास्तेऽप्यारेजु काञ्चनाक्रीडशैला ॥ ८२ ।। नानारत्नस्तम्भगोभैरथासीत्सालकारा तोरणै स्वर्णवेढी। रात्रावन्नविम्बितेन्दुग्रहोचैरास्थानीव श्रेयसो या विरेने ।। ८३ ॥ ऊर्ध्व तस्याम्तायेहसोक्षमुख्या टिक्सख्यानान्ता व वैजयन्त्यः । यासु व्योमोटेलनाकृष्टगगाभ्रान्ति चक्रु स्यूतमुक्ताफलाभा ॥ ८४ ॥ कर्णाकार गोपुगणा चतुष्क बिभ्रत्मालम्तत्पर काञ्चनोऽन्य । धर्मव्याख्यामाहती श्रोतुमिच्छन्मन्ये भेरु कुण्डलीभूय तस्थौ ॥ ८५ ॥ बान्छातीत यच्छतोऽप्यस्य पार्च वान्छामात्रत्यागिन. कल्पवृक्षा । तस्मिन्नच्चैस्नम्थुरुद्धृत्य शाग्वा का वा लज्जा हन्त निश्चेतनानाम् ।। ८६ ।। ऊर्ध्व तेभ्योऽभूञ्चतुर्गापुरामा विश्वानन्दोज्जीविनी वज्रवेदी । रेजे पतिस्तादृशाना दशाना रत्नज्योनियायसी तोरणानाम् ॥ १७ ॥ स्तूपास्तेषामन्तरन्तनवोच्चस्ते प्रत्येक रेजुरर्चामनाया । तत्रैवामन्सन्मुनीना मनोज्ञा नानाससन्मण्डपान्तुगतुङ्गा ।। ८८ || रुद्धकूरानङ्गहेतिप्रचारस्तत्प्राकार म्फाटिक प्रादरासीन् । तस्याप्यन्तश्चन्द्रकान्तप्रतिष्ठा कोष्ठास्तत्र द्वादशा मन्गरिष्ठा ॥ ८९ ॥ वीतग्रन्था कल्पनार्याऽप्यथार्या ज्योतिर्भीमा हिं स्त्रियो भावनाश्च । भौमज्योति. कल्पदेवा मनुष्यास्तिर्यग्यूथान्येषु तस्थु क्रमेण ॥ ९ ॥ ऊर्ध्व तेभ्यो वल्लभ लोचनाना स्थान दिव्य गन्धकुट्याख्यमामीत् । अन्तस्तस्योद्दाममाणिक्यदीप रेजे रम्य काञ्चन सिहपीठम् ॥ ११ ॥