पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लो० पृ. स० ४९। स० श्वे. क. शर्मद् वृजिनभी. १९। ९९।१३९ कल्पद्रुमान्कल्पितदा. क पण्डितो नाम १३। ६४ कल्पान्तोद्यद्वादश २०। ४६।१४४ कङ्क किं कोककेकाकी १९ । ८२ । १३७ कशाश्चने किंचिदवा० । ४५। ५२ कङ्कोलकेलालवलीलव० १७। ६२ । ११९ कश्चित्कराम्या नख० १७१ ३०।११६ कटके सरोजवनस. १०। ४२ । ७५ कषायोदयतस्तीव्रप० २११ ९९।१५६ कण्ठीरवेणेव नितान्त० ९। २१। ६५, काञ्चीव रत्नोच्चयगु. कतिपयर्दशनैरिव ७४ | कानना कानने नुन्ना १९। ९२११३८ कथमधिक्गुण करं १३। २६ । ९. कान्तकान्तदशनच्छ. १५। २९११०३ कथमपि तटिनीमगा• १३। १९ । ९. कान्तारतरवो नेते ३। २३। १८ कदाचिदपि नैतेषा २१॥ २३॥ १५० कान्ति कालव्यालचू० २० ॥ कदर्पकोदण्डलतामि० १७। २६ । १५६ कान्तिकाण्डपटगु. कधरावधि तिरोहिता ५। कापि भूत्रयजयाय कपोललावण्यमया. २। ५७। १३ कापिशायनरसरभिः १५। २३ । १०३ कपोलहेतो खलु लो० २। ५। १३ काम प्रति प्रोज्झित. कम्पाद्भुव क्षुभ्यदशे० ९॥ ६०। ६८ : कामसिद्धिमिव रूप ३४ कयाचिदुज्जृम्भित० १२। ७ कामस्तदानी मिथुनानि १४ । १५। ९५ करणबन्धविवर्तनसा. ११। ६२। ८२ कामहेतुरुदितो मधु० १५। १० । १०३ करी करोत्क्षिप्तसरो ७॥ ५५। ५२, कामान्धमेव द्रुतमा० १७।१००।१२२ करेणुमारुह्य पतिवरा १७॥ ११।११५ । कामिना द्रुतमपाम्य १५। ३२ । १०४ करेऽन्दुक कङ्कणमा ८७ । १२१ काम्बोजवानायुजधा9. ९। ५०। ६७ करे प्रबालान्कुसुमानि १२ । ६३ । ८७ कायस्थ एव स्मर एष १४ । ५८। ९९ कर्कशस्तनयुगेन न १५। ३८११.४ कारुण्यद्रविणनिधे १६। ४०।११० कर्णाकार गोपुराणा २०। ८५।१४५ कार्मणेनैव तेनोढा १९. ८।१३० कर्णाटलाटद्रविडान्ध्रमु०१७। ६५ । ११९। कार्य शेषमशेषज्ञोऽशे० १९ । २ । १२५ कर्तु कार्य केवल स्वस्य २० । ८ । १४१ काले कुलस्थितिरिति कर्पूरगरव चन्दना १४ । ४८1 ९८काले प्रजाना जन. ११।२४ कर्मकौशलदिदृक्षयात्र ५।१८। ३३ । कालो दिनकरादीना. २१। कर्मभूमिभवास्तेऽपि २१। ४७ ११५२ कासारसीकरासारमु० कलमरालवधूमुखब्ज० ११। ५। ८१ किं सीधुना स्फाटि. कलविराजिविराजित- ११॥ १०॥ ७० किं चाप्रतस्तेन नि० कलापिनो मन्दरसा. ११॥ ८३ किं तु सा स्थितिर ५। २६। ३३ कलुष मिह विपक्ष द. ८।३१। ५९ कि त्वत्र भूवद्भिज. ४।६५। २९ कल्पचिन्तामणिका ९। ५२। ६७ किं न पश्यति पति १५। १।१०२ ४। 1901