पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ १ सर्ग.] धर्मशर्माभ्युदयम् । न चन्दनेन्दीवरहारयष्टयो न चन्द्ररोचींषि न चामृतच्छटाः । सुताङ्गसंस्पर्शसुखस्य निस्तुलां कलामयन्ते खलु षोडशीमपि ।। ७१ ॥ असावनालोक्य कुलाङ्कुरं मम स्वभोगयोग्याश्रयभङ्गशङ्किनी । विशोषयत्युच्छसितैरसंशयं मदन्वयश्रीः करकेलिपङ्कजम् ।। ७२ ।। नभो दिनेशेन नयेन विक्रमो वनं मृगेन्द्रेण निशीथमिन्दुना। प्रतापलक्ष्मीबलकान्तिशालिना विना न पुत्रेण च भाति न' कुलम् ॥७३॥ क यामि तत्कि नु करोमि दुष्करं सुरेश्वरं वा कमुपैमि कामदम् । इतीष्टचिन्ताचयचक्रचालितं क्वचिन्न चेतोऽस्य बभूव निश्चलम् ॥ ७४ ॥ इत्थ चिन्तयतोऽथ तस्य नृपतेः स्फारीभवच्चक्षुषो निर्वातस्तिमितारविन्दसरसीसौन्दर्यमुद्रामुष । कोऽप्युद्यत्पुलकाङ्कुर प्रमदजै. सिक्तश्च नेत्राम्बुभि- र्बीजावाप इवाप वाञ्छिततरोरुद्यानपाल स तम् ॥ ७९ ॥ अथ स दण्डधरेण निवेदितो विनयतः प्रणिपत्य सभापतिम् । दुरितसविदनध्ययनं सुधीरिति जगाद सुधास्रपिताक्षरम् ॥ ७६ ।। राकाकामुकवद्दिगम्बरपथालंकारभूतोऽधुना बाह्योद्यानमवातरङ्गहपथात्कश्चिन्मुनिश्चारण । यत्पादप्रणयोत्सवात्किमपरं पुष्पाङ्कुरच्छद्मना वृक्षैरप्यनपेक्षितात्मसमयै क्ष्मापाल रोमाञ्चितम् ॥ ७७ !! क्रीडाशैलप्रस्थपद्मासनस्थस्तत्त्वाभ्यासै स प्रचेता इतीदम् । नामाख्यात पार्श्वर्तिव्रतीन्द्रै कुर्वन्नास्ते तत्र ससूत्रितार्थम् ॥ ७८ ॥ इत्याकस्मिकविस्मया कलयतस्तस्मात्क्लमच्छेदिनी ज्योत्स्नावद्यतियामिनीशविषया वार्तामवार्त्तोंत्सवाम् । दृग्भ्यामिन्दुमणीयितं करयुगेणाम्भोजलीलायित पारावारजलायित च परमानन्देन राज्ञस्तदा ।। ७९ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये द्वितीय सर्ग । १ प्रतीहारेण