पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३५

एतत् पृष्ठम् परिष्कृतम् अस्ति

२६ काव्यमाला। युक्त तदाच्छिद्य वशीकृतेऽस्मिन्गोमण्डले तेन वृषोन्नतेन । रक्ताक्षता ब्रिभ्रदियाय रोषाद्वैरी वन यन्महिषीभिरेव ॥ ३०॥ यत्पुण्डरीकाक्षमपि व्यपास्य स्मराकृतेस्तस्य वशं गता श्री। सेर्प्य विरूपाक्ष इतो व्यधासीदेहार्धनद्धा किल शैलपुत्रीम् ॥ ३१ ॥ दोषोच्चयेभ्यश्चकित स विद्वान्गता पुनस्ते प्रपलाय्य तस्मात् । इत्यस्य विस्तारियशश्छलेन विरुद्धमद्यापि दिशो हसन्ति ॥ ३२ ॥ सकज्जलाश्रुव्यपदेशनिर्यद्भृङ्गावली वैरिविलासिनीनाम् । राज्ञा कृत तेन रसाब्धिलोलहृत्पद्मसकोचमवोचदुच्चै ॥ ३३ ॥ उत्खातखङ्गप्रतिविम्बिताङ्गो रराज राजा समरप्रदोषे । जयश्रियासावभिसारणाय नीलेन सवीत इवाशुकेन ॥ ३४ ॥ अनारत वीररसाभियोगैरायासितेव क्षणमम्य यून । विलासिनी भ्रूलतिकाग्ररङ्गच्छायासु विश्राममियाय दृष्टि ॥ ३५ ॥ सरागमुर्व्या मृगनाभिदम्भादपारकर्पूरपदेन कीर्त्या । रत्यापि दन्तच्छदरुक्छलेन स एकहेल सुभगोऽवगूढ ॥ ३६ ।। असत्पथस्थापितदण्डलब्धस्थामातिवृद्धो विहितस्थितिर्य । स एव रक्षार्थमशेषलक्ष्म्या. क्षात्रोऽस्य धर्मोऽजनि सौविदल ॥ ३७॥ प्रयच्छता तेन समीहितार्थान्नून निरस्तार्थिकुटुम्बकेभ्य । व्यर्थीभवत्यागमनोरथस्य चिन्तामणेरेव बभूव चिन्ता ॥ ३८ ॥ दूरात्समुत्तसितशासनोरुसिन्दरमुद्रारुणभालमूला । यस्य प्रतापेन नृपा कचाग्रकृष्टा इवाजग्मुरुपासनाय ॥ ३९ ॥ विधाय कान्तारसमाश्रितास्तान्हारावसक्तान्विदुषो द्विषश्च । क्रीडन्स लीलारसलालसाभिरासीच्चिर चञ्चललोचनाभिः ॥ ४० ॥ अथैकदा व्योम निरभ्रगर्भक्षणाक्षपाया क्षणदायिनाथम् । अनाथनारीव्यथनैनसेव स राहुणा प्रेक्ष्यत गृह्यमाणम् ॥ ४१ ॥ १ भूवलये, वेनुसमूहे व २ षोऽनवान, धर्मश्च ३ महिषत्वम् , अरुणनेत्रव ब ४ सैरिभीमि , कृताभिषेकाभि पत्नीभिश्च ५ कमलतुल्यनेत्रम् , विष्णु च ६ विकृतनेत्र , शिवश्च ७ कझुकी ८ कान्ता, रस-आश्रितान्, कान्तार-पम - श्रितान् ९ हार-अवमतान् , हा राव-सक्तान् १० पूर्णिमारात्री ११ चन्द्रम्