पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३६

एतत् पृष्ठम् परिष्कृतम् अस्ति

४ सर्ग] धर्मशर्माभ्युदयम् । २७ किं सीधुना स्फाटिकपानपात्रमिदं रजन्या परिपूर्यमाणम् । चलाद्विरेफोच्चयचुम्ब्यमानमाकाशगङ्गास्फुटकैरव वा ॥ ४२ ॥ ऐरावणस्याथ करात्कथचिच्युत सपङ्को बिसकन्द एष । कि व्योमि नीलोपलदर्पणाभे सश्मश्रु वक्र प्रतिबिम्बित मे !! ४३ ॥ क्षण वितर्क्येति स निश्चिकाय चन्द्रोपरागोऽयमिति क्षितीश । दृङ्मीलनाविकृतचित्तखेदमचिन्तयञ्चैवमुदारचेता ॥४४॥ (विशेषकम्) हा हा महाकष्टमचिन्त्यधाम्नि किमेतदत्रापतितं हिमाशौ । यद्वा किमुल्लङ्घयितु कथचिकेनापि शक्यो नियतेर्नियोग ॥ ४५ ॥ सुधाद्रवैर्मन्मथमात्मबन्धुमुज्जीव्य नेत्राग्निशिखावलीढम् । क्रुधेव तद्वैरविनिष्क्रयार्थ स्थाणोरसौ मूर्ध्नि पद विधत्ते ॥ ४६ ॥ कुतश्विर जीवति वाडवाग्नौ वर्तेत वार्धि सह जीवनेन । अनेन चेच्चारुवसुप्रपञ्चैर्नीयेत न प्रत्यहमेव वृद्धिम् ॥ ४७ ॥ सुधाकरेणाप्यजरामस्त्व नीता मुरा एव मयात्र नान्ये । इतीव पूर्णोऽप्यनिलज्जमान पुन पुन कार्श्यमसौ व्यनक्ति ॥ १८ ॥ सुदुर्वरध्वान्तमलिम्लुचानामुत्सार्य सेनामनिवार्यतेजा । रंतर्गलग्रन्थिमिवावलाना मान भिनत्त्येष चिरात्कराग्रे ॥ ४९ ॥ इत्येष नि शेषजगल्ललामलीलायमानप्रसरद्गुणोऽपि । राजा दशा प्रापदिहेदृशी चेत्को नाम तत्स्यात्सुखपात्रमन्य ॥ ५० ॥ उपागमे तद्विपदामवश्य पश्यामि किचिच्छरणं न जन्तो । अपाग्यपाथोनिधिमध्यपातिपोताच्युतस्येव विहगम्य ॥ ११ ॥ नीरोपिनाया अपि सर्वदास्या पश्यामि नार्द्र हृदय कदाचित् । युक्त तत पुसि कलामयेऽपि स्थिरो न लक्ष्म्या प्रणयानुबन्ध ॥५२॥ अल्पीयसि स्वस्य फले यदेषा विस्तारिता श्री परिवारहेतो । गुडेन सवेष्टय ततो मयात्मा मैकोटकेभ्य किमु नार्पितोऽयम् ॥ ५३॥ २ मत्कोटक पिपीलकसदृशो गुडादिमधुरपदार्थभक्षको 'मकोडा' इति प्रसिद्ध कीरविशेष १ चन्द्र