पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३७

एतत् पृष्ठम् परिष्कृतम् अस्ति

२८ काव्यमाला। अहेरिवापातमनोरमेषु भोगेषु नो विश्वसिम कथंचित् । मृग सतृष्णो मृगतृष्णिकासु प्रतार्यते तोयधिया न धीमान् ॥५४॥ अन्याङ्गनासंगमलालसाना जरा कृतेर्ष्येव कुतोऽप्युपेत्य । आकृष्य केशेषु करिष्यते न पदप्रहारैरिव दन्तभङ्गम् ॥ ५५ ॥ क्रान्ते तवाङ्गे वलिभि समन्तान्नश्यत्यनङ्ग किमसावितीव । वृद्धस्य कर्णान्तगता जरेय ह्रसत्युदञ्चत्पलितच्छलेन ॥ ५६ ॥ रंसाढ्यमप्याशु विकासिकाशसकाशकेशप्रसर तरुण्यः । उदस्थिमातङ्गजनोदपानपानीयवन्नाम नर त्यजन्ति ।। ५७ ॥ आकर्णपूर्णं कुटिलालकोर्मि रराज लावण्यसरो यदङ्गे। वलिच्छलात्सारणिधोरणीभि प्रवाह्यते तज्जरसा नरस्य ॥ १८ ॥ अंसभृत मण्डनमङ्गयष्टेर्नष्ट क मे यौवनरत्नमेतत् । इतीव वृद्धो नतपूर्वकाय पश्यन्नधोधो भुवि बम्भ्रमीति ॥ ५९ ॥ इत्थ पुर प्रेष्य जरामधृष्या दृतीमिवापप्रसरोग्रदष्ट्र । यावन्न कालो ग्रसते बलान्मा तावद्यतिप्ये परमार्थसिद्वयै ॥ १० ॥ इत्येष सचिन्त्य विनिश्चितार्थो वैराग्यवान्प्रातरमात्यबन्धून् । पप्रच्छ राजा तपसे यियासु कि वा विमोहाय विवेकिना स्यात् ॥६१।। त प्रेक्ष्य भूप परलोकसिद्धयै साम्राज्यलक्ष्मी तृणवत्त्यजन्तम् । मन्त्री सुमन्त्रोऽथ विचित्रतत्त्वचित्रीयमाणामिति वाचमूचे ॥ ६२ ।। देव त्वदारब्धमिद विभाति नभ प्रसूनाभरणोपमानम् । जीवाख्यया तत्त्वमपीह नास्ति कुतस्तनी तत्परलोकवार्ता ॥ ६३ ॥ २ १ "वर्ण सित शिरसि वीक्ष्य शिरोरुहाणा स्थान जरापरिभवस्य तदेव पुमाम् । आरोपितास्थिशकल परिहत्य यान्ति चाण्डालकूपमिव दूरतर तरुण्य ॥' इति भर्तृह- रिशोकसमानार्थोऽय शेक अय प्रथम पाद कुमारसभव(१:३१)शोकस्य प्रथम पादश्च समान एव ३ खपुष्पशेखरतुल्यम् ४ चार्वाकमतमेतत् 'तत्र पृथि- व्यादीनि भूनानि चत्वारि तत्वानि । तेभ्य एव देहाकारपरिणतेय किण्वादिभ्यो मदशक्तिवचैतन्यमुपजायते । तेषु विनष्टेषु सत्सु स्वय विनश्यति । तच्चैतन्यविशिष्टदेह एवात्मा । देहातिरिक्त आत्मनि प्रमाणाभावात् ।' इत्यादि सर्वदर्शनसाहे द्रष्टव्यम्.