पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति

३. काव्यमाला। दत्त्वा स तस्योत्तरमित्यबाधं ददौ सुतायातिरथाय राज्यम् । यन्निर्व्यंपेक्षा परमार्थलिप्सोर्धात्रीं तृणायापि न मन्यते धीः ॥ ७६ ॥ अथैनमापृच्छय सबाष्पनेत्रं पुत्रं प्रपित्सुर्वनसंनिवेशम् । प्रजा स भास्वानिव चक्रवाकीराक्रन्दिनीस्तत्प्रथमं चकार ॥ ७ ॥ त्यक्तांवरोधोऽपि सहावरोधैर्नक्षत्रमुक्तानुपदोऽपि राजा । प्रापद्वन पौरहृदि स्थितोऽपि को वा स्थिति सम्यगवैति राज्ञाम् ||७८॥ तद्वाहन श्रीविमलादिमादौ नत्वा गुरु भूपशतैरुपेतः । तत्रोग्रकर्मक्षयमूलशिक्षा दीक्षा स जैनीमभजज्जितात्मा ॥ ७९ ॥ तथा समुद्रामधिबिभ्रदुर्वी धुन्वन्नरातीनपि विग्रहस्थान् । मुंक्तोत्तमालकरण प्रजापो वनेऽपि साम्राज्यपदं बभार || ८०॥ ध्यानानुबन्धस्तिमितोरुदेहो मित्रेऽपि शत्रावपि तुल्यवृत्ति । व्यालोपगूढः स वनैकदेशे स्थितश्चिर चन्दनवञ्चकासे ॥ ८१ ॥ पूषा तपस्यल्परुचि सदोष शशी शिखावानपि कृष्णवर्मा । गुणोदधेस्तस्य ततो न कश्चित्तम समुन्मूलयत समोऽभूत् ।। ८२ ॥ निरामयश्रीसंदनाननीनं तीव्र तपो द्वादशधा विधाय । धन्योऽथ सन्यासविसृष्टदेह. सर्वार्थसिद्धि स मुनिर्जगाम ॥ ८३ ।। तत्र त्रयस्त्रिंशदुदन्वदायुर्देवोऽहमिन्द्र स बभूव पुण्यै । निर्वाणतोऽयर्वागधिकावधीना मूर्त. सुखानामिव य समूह. ॥ ८४ ॥ सा तत्र मुक्ताभरणाभिरामा यन्मुक्तिरामा निकटीबभूव । मन्ये मनस्तस्य ततोऽन्यनारीविलासलीलारसनिर्व्यंपेक्षम् ॥ ८५ ।। तस्य प्रभामामुररत्नगर्भा विभ्राजते रुक्मकिरीटलक्ष्मी । अव्याजतेजोनिवहस्य देहे द्राधीयसी प्रज्वलतः शिखेव ॥ ८६ ॥ २ नक्षत्रैर्मुक्कानुपदो राजा चन्द्र इति विरोध , (पक्षे) न-क्षत्रमुक्तानुपद ३ आ समुद्रा पृथ्वीं बिभ्रत् , (पक्षे) स उवी मुद्रा बिन्नन् मुद्रा योगशास्त्रादिप्रसिद्धा ४ शरीरस्थान्कामकोवादीन् , (पक्षे) युद्धस्थान् ५ मु- तानि त्यकानि उत्तमभूषणानि येन, (पक्षे) मौक्तिकमयोत्तमाभरण' , अनि ७ प्र- बानगृहम् ८ त्रयस्त्रिंशज्जलधिमितायु १ बन्धनम्, राज्ञामन्त पुर च