पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५०

एतत् पृष्ठम् परिष्कृतम् अस्ति

४१ ६ सर्ग] धर्मशर्माभ्युदयम् । तस्या' स्तनौ हृदि रसै. सरसीव पूर्णे संरेजतुर्गवलमेचकचूचुकाग्रौ ॥ ८ ॥ गर्भे वसन्नपि मलैरकलङ्किताङ्गो ज्ञानत्रयं त्रिभुवनैकगुरुर्बभार । तुङ्गोदयाद्रिगहनान्तरितोऽपि धाम कि नाम मुञ्चति कदाचन तिग्मरश्मि ॥९॥ काले कुलस्थितिरिति प्रतिपद्य विद्वा- न्कर्तु यदैच्छदिह पुसवनादिकर्म । स्व.स्पर्धयेव तदुपेत्य पुरंदरेण प्रागेव निर्मितमुदैक्षत स क्षितीश. ॥ १० ॥ सा गर्भनिर्भरतया सकलाङ्गसाद- मासाद्य निष्क्रियतनुस्तरुणेन्दुगौरी । आलोकिता स्फटिककृत्रिमपुत्रिकेव भर्तुस्तदा मदयति स्म मनो मृगाक्षी ॥ ११ ॥ वज्रानलादि न ससर्ज न चोज्जगर्ज साश्चर्यमैलविल इत्यपरोऽम्बुवाह । अष्टौ च सप्त च जिनेश्वरजन्मपूर्वा- न्मासान्व्यधत्त नृपधामनि रत्नवृष्टिम् ॥ १२ ॥ पुष्पं गते हिमरुचौ तपसो वलक्ष- पक्षाश्रिता तिथिमथ त्रिजयामवाप्य । प्राचीव भानुमभिनन्दितसर्वलोक सासूत सूत्रितनय तनय मृगाक्षी ।। १३ ॥ शातोदरी शयनसनिहितेन तेन प्रोत्तप्तकाञ्चनसकाशरुचा चकाशे । कदर्पदर्पजयिना नयनानलेन कामद्विष शिरसि चान्द्रमसी कलेव ॥ १४ ॥ १ गवल माहिष शृङ्गम् २ ऐलविल कुबेर ३ त्रयोदशीम्