पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सर्वे सम ययुरमी जिनमार्गलग्ना के वा त्यजन्ति न परस्परवैरभावम् ॥ ४० ॥ पुष्पैः फलैः किसलयैर्मणिभूषणैश्च तैस्तैर्विचित्रवरचीवरसंचयैश्च । कर्तु जिनेन्द्रचरणार्चनमुत्तरन्त. कल्पद्रुमा इव वियत्यमरा विरेजुः ॥ ४१ ।। अन्योन्यसचलनघट्टितकर्कशोर - क्षुण्णोरुहारमणयो नटना सुराणाम् । तारापथात्करिघटाचरणप्रचार- सचूर्णितोडुनिचया इव ते निपेतु ॥ ४२ ॥ सूर्यापगामिभिरिभैर्मरुता कराग्र- व्यापारिताभिरभितापिनि गण्डमूले । गण्डूषवारिविसरप्रसरच्छटाभि- र्दध्रे क्षण श्रवणचामरचारुलक्ष्मी ॥ ४३ ॥ रक्तोत्पल हरितपत्रविलम्बि तीरे त्रिस्रोतस स्फुटमिनि त्रिदशद्विपेन्द्र । बिम्ब विकृप्य सहसा तपनस्य मुञ्च- न्धुन्वन्कर दिवि चकार न कस्य हास्यम् ।। ४४ ॥ तारापथे विचरता सुरसिन्धुराणा सृत्कारनिर्गतकराम्बुकणा इवारात् । तारा सुरैर्ददृशिरेऽथ मिथोऽङ्गसङ्ग- त्रुट्यद्विभूषणमणिप्रकरानुकारा ॥ ४५ ॥ त्रैविक्रमक्रमभुजंगमभोगमुक्ता निर्मोकरज्जुरिव दृष्टविषातिरेका । १ दृष्टजलाधिक्या च