पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति

६ सर्ग:] धर्मशर्माभ्युदयम् । ४७ व्योमापगा द्युपुरगोपुरदेहलीव देवैर्व्य॑लोकि घटिता स्फटिकोपलेन ।। ४६ ॥ रेजे जिन स्नपयितु पतता सुराणा शुभ्रा विमानशिखरध्वजपङ्क्तिरभ्रे ! आनन्दकन्दलितरूपशत पतन्ती ज्ञात्वा निजावसरमम्बरनिम्नगेव ।। ४७ ॥ नाते जिने भुवनशास्तरि संचरन्त स्वर्दन्तिनो नभसि नीलपयोदखण्डम् । नाथादृत्ते प्रथममिन्दुपुरप्रतोल्या दत्त कपाटमिव लोहमय बभञ्जु ॥ ४८ ॥ अव्याहतप्रसरवातविवर्तमान- नीलान्तरीयविवरस्फुरितोरुदण्डा । बाह्यच्छविव्यपनयार्पितगर्भशोभा रंम्भेव कस्य न मनो हरति स्म रम्भा ।। ४९ ॥ यावज्जिनेश्वरपुर हरिराजधान्या स्वर्गौकसा नभसि धोरणिरापतन्ती । लोकस्य शास्तरि जिने दिवमारुरुक्षो- र्नि श्रेणिकेव सुकृतेन कृता रराज ॥ ५० ॥ वल्गद्धनोरुलहरीनिवान्तराल- हेलोल्लसन्मकरमीनकुलीरषोतान् । ये यानपात्रपटलप्रतिमैर्विमान- रुत्तेरम्बरमहाम्बुनिधेरमर्त्या. ॥ ११ ॥ द्वारि द्वारि नभम्तलान्निपतितैस्तूपैर्मणीना मुनि- क्रीडापीतपयोधिभूतलमिव व्यालोकयद्यद्यपि । एकस्यैव जगद्विभूषणमणेस्तस्यार्हतो जन्मना मेने रत्नपुर तथापि मरुता नाथस्तदा सार्थकम् ॥ १२ ॥ १ अन्तरीयमधोवत्रम् २ कदलीव ३ समूह