पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। पुरमिव पुरुहूतः प्राञ्जलिस्त्रिः परीत्य त्रिभुवनमहनीयं हर्म्यमस्यातिरम्यम् । समुपनयनबुद्ध्या विश्वविश्वाधिपत्य श्रियमिव सहसान्तः प्रेषयामास कान्ताम् ॥ १३ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये षष्ठ सर्ग । सप्तम सर्ग । प्रविश्य सद्मन्यथ सुव्रताया समर्प्य मायाप्रतिरूपमङ्के । शची जिन पूर्वपयोधिवीचे समुज्जहारेन्दुमिवोदित द्यौः ॥ १ ॥ अवाप्य तत्पाणिपुटाग्रमैत्री प्रकाशमाने जिनयामिनीशे । करारविन्दद्वितय तदानी बिडौजस कुडलता जगाम ॥ २ ॥ प्रमोदबापष्पाम्बुकरम्बितेन दृशा सहस्रेण सहस्रनेत्र । अपश्यदम्याकृतिलक्षणाना सकष्टमष्टाम्यधिक सहस्रम् ॥ ३ ॥ अपारयन्नप्रतिरूपमङ्ग जिनस्य तस्येक्षितुमीक्षणाभ्याम् । सहस्रनेत्राय तदा समूह सुरासुराणा स्पृहयाबभूव ॥ ४ ॥ तमादरादर्भकमप्यदभ्रैर्गुणैर्गरीयासमशेषलोकात् । कृतप्रणामाय पुरदराय समर्पयामास पुलोमपुत्री ॥५॥ ससभ्रमेाँभ्रमुवल्लभस्य न्यधायि मूर्ध्नि त्रिदिवेश्वरेण । जयेति वाच मुहुरुच्चरद्भि कराञ्जलि स्वस्य सुरैरशेपै. ॥ ६ ॥ स तत्र चामीकरचारुमूर्ति. स्फुरत्प्रभामण्डलमध्यवर्ति । अनम्बुधारावरतुङ्गशृङ्गे नवोदितश्चन्द्र इवावभासे ॥ ७ ॥ तदङ्घ्रियुग्मस्य नखेन्दुकान्तिर्द्युदन्तिनो मूर्धनि विस्फुरन्ती । बभौ तदाक्रान्तिविभिन्नकुम्भम्थलोच्छलन्मौक्तिकमण्डलीव ॥ ८ ॥ अथाभिषेक्तु सुरशैलमूर्ध्नि तमुद्वहस्तीर्थकर कराभ्याम् । पथा ग्रहाणा स गजाधिरूढश्चचाल सौधर्मपति ससैन्य. ॥ ९ ॥ ध्वनत्सु तूर्येषु हरिप्रणीता स्तुतिस्तदाश्रावि सुरैर्न जैनी । १ निखिलजगत्प्रभुत्वम् २ शचीम् ३ .शची ४. ऐरावतस्य ५ इन्द्र .