पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला॥ रवीन्दुरम्योभयपार्श्वमन्तधृतेन्द्रनीलद्युति हेमकायम् । सचक्रशङ्खस्य पिशङ्गवस्त्रा त्रिविक्रमस्याकृतिमुद्वहन्तम् ।। २३ ॥ घनानिलोत्थैः स्थलपङ्कजाना परागपूरैरुपबृहिताग्रम् । मुहुर्जिनस्याफ्ततोऽतिदूरादुदश्चितग्रीवमिवेक्षणाय ॥ २४ ॥ दिगन्तरेभ्यो द्रुतमापतद्भिर्घनैर्घनाखण्डलचापचित्रै । उपान्तरत्नप्रकरोपहारैरह्धरैरिवाद्रीन्द्रमुपास्यमानम् ॥ २५ ॥ सिताब्दरुद्धार्धहिरण्यदेह शिर स्फुरत्पाण्डुशिलार्धचन्द्रम् । कपालमालाललितोडुपङ्क्तया धनार्धनारीश्वरमूर्तिशोभम् ॥ २६ ॥ अमी भ्रमन्तो विततस्थलान्मे ग्रहा ग्रहीष्यन्ति सुवर्ण कोटी । इतीव तेषा प्रसर निरोद्धु धनानुपान्ते दधत सचापान् ॥ २७ ॥ नितम्बिनी सततमेव भास्वत्कराभिमृष्टोच्चपयोधराग्रा । समासजन्त सरिता प्रवाहैस्तटी क्षरत्स्वेदजलैरिवार्द्रा ॥२८॥ असह्यहेतिप्रसरैः परेषा प्रभञ्जनात्याप्तहिरण्यलेशै । महस्विसैन्यै कटकेप्वटद्भिनिषेवित साधु महीधरेन्द्रम् ॥ २९ ॥ मरुद्धनद्वशमनेकताल रसालसंभावितमन्मथैलम् । धृतस्मरातङ्कमिवाश्रयन्तं वन च गान च सुराङ्गनानाम् ॥ ३० ॥ तटैरुदञ्चन्मणिमण्डलाशुच्छटैरुदृढोच्छिखबर्हिशद्वाम् । सचेतसोऽपि प्रथयद्भिरुच्चै प्रतारितानेकविडालपोतम् ।। ३१ ।। विशालदन्त घनदानवारि प्रसारितोत्दामकैराग्रदण्डम् । उपेयुषो दिग्गजपुगवस्य पुरो दधान प्रतिमल्ललीलाम् ॥ ३२ ॥ भावन्तो देदीप्यमाना ये करा हस्ता , (पक्ष) मास्वत सूर्यस्य करा किरणा ३ मरुतो देवा , महद्वायुश्व वशो वशीनामक वाद्यम्, बेणुश्च ४ ताल कालक्रियामानम्, वृक्षभेदश्च ५ रसेन अलस मन्थरम् भाविता मन्मथस्य कामस्य एला गीतबन्धविशेषो येन, (पक्षे) रसालैराने सभाविता मन्मथा मदनसज्ञका वृक्षविशेषा एलालताश्च यस्मिन् ६ मणिकिरणेषु मयूरभ्रान्त्युत्पादनेन वञ्चिताने- कमार्जारशिशुम् दन्तोऽद्रिकटक , रदश्च ८ धन-दान-वारिम्, (पक्षे) धन-दानव- अरिम् १ शुण्डादण्डम्, किरणाप्रदण्ड व १ पर्वत ७