पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति

७ सर्ग] धर्मशर्माभ्युदयम् । अधिश्रियं नीरदमाश्रयन्तीं नवान्नुदन्तीमतिनिष्कलाभानू । स्वनैर्भुजंगाशिखिना दधान प्रगल्भवेश्यामिव चन्दनालीम् ॥ ३३ ॥ गजभ्रमान्मुग्धमृगाधिनाथैर्विदार्यमाणान्नस्वरप्रहारैः । तडिच्छलानिर्गलदस्रधारान्दधानमा मेखलमम्बुवाहान् ॥ ३४ ॥ जिनागमे प्राज्यमणिप्रभाभिः प्रभिन्नरोमाञ्चमिव प्रमोदात् । समीरणान्दोलदबालतालैर्भूजैरिवोल्लासितलास्यलीलम् ॥ ३५ ॥ अकृत्रिमैश्चैत्यगृहैर्जिनाना कृत पवित्रोऽयमिति प्रयत्नात् । सुरेश्वरेणानमता प्रदत्तप्रतिष्ठयेवोच्छिरस महत्त्या ॥ ३६ ॥ विलङ्घय पन्थानमथामराणा पति स निष्कम्पचमूध्वजाग्रः । नितान्तवेगेन तमुत्सुकत्वात्किलागत संमुखमाससाद ॥३७॥ (कुलकम्) उपयुषोऽनन्तपथाध्वनीनाननेनसम्ताञ्शिरसा प्रतीच्छन् । निरन्तगया विबुधानुवृत्ते फल व्यनक्ति स्म तदामगराद्रि ॥ ३८ ॥ हरेर्द्विपो हारिहिरण्यकक्ष क्षरन्मदक्षालितशैलशृङ्ग । बभौ तडिद्दण्डविहारसार शरत्तडित्वानिव तत्र वर्षन ॥ ३९ ॥ सलीलमैरावणवामनाद्यैर्घृतानि यैरेव गजैर्जगन्ति । स्थिर दधत्तानपि मूर्ध्नि मेरुर्धराधराख्यामधरीचकार ॥ ४० ॥ सविक्रम क्रामति हास्तिके यन्त्रनाम नो नाम मनाग्गिरीन्द्र । असशयं सा जिनभक्तिरेव स्थिरा चकाराम्य महाचलत्वम् ॥ ४१ ।। मदेन मूर्धन्यमणिप्रभाभिर्विनिर्गतान्तस्तमसेव गण्डात् । निरुद्धदृष्टिप्रसरा सुराणा शनै शनैर्गन्धगजा प्रसस्नुः ॥ ४२ ॥ हिरण्यभूभृद्विरदैस्तदानी मदाम्बुधारास्नपितोत्तमाङ्ग । स दृष्टपूर्वोऽपि सुरासुराणामजीजनत्कज्जलशैलशङ्काम् ॥ ४३ ॥ १ लक्ष्मीयुक्त नीरद दन्तरहितमप्याश्रयन्नीं निकलाभमतिकान्तान्दरिद्रानिति यावत् एतादृशानवास्तरुणानपि भुजगान्विटाशिखिना चूलाधारिदासविशेषाणा खनै कटुभाषणे करणभूतैर्नुदली निकासयन्तीम्, इति वेश्यापक्षे, चन्दनालीपक्षे तु नीरद मेघम्, शिखिना मयूराणा वनरनिमलिनकान्नीन्भुजगावदन्तीम् २ निष्पापान