पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ काव्यमाला। मदाञ्जनेनालिखिता गजेन्द्रैः सहेषमुत्क्षिप्तखुराग्रटङ्काः । या किलाहार्यशिलासु जैनीमिहोत्किरन्ति स्म यशःप्रशस्तिम् ॥४४॥ कशाञ्चनै किचिदवाञ्चितास्याः पुरःप्रविष्टापरकायमश्वा । इह प्लुतोल्लङ्घनवल्गनाद्यैर्मुदेव लास्यं पुरतोऽस्य चक्रुः ॥ ४५ ॥ कृतश्रमा ये नववीथिकामु तुरगमा साधितपञ्चधारा । इहोच्चनीचं चरणैस्त एव विलङ्घय चान्ये नभसीव जग्मुः ।। ४६ ॥ दृद्वैस्तुरगाग्रखुरप्रहारैरिहोच्छलन्तो ज्वलनस्फुलिङ्गा । बभुर्विभिद्येव मही विभिन्नफणीन्द्रमौलेरिव रत्नसघा. ॥४७॥ समन्ततः काञ्चनभूमिभागास्तथा रथैश्चक्षुदिरे सुराणाम् । यथा विवस्वद्रथनेमिधारापथेऽरुणस्यापि मतिभ्रमोऽभूत् ।। ४८ ।। नितम्बमाघ्राय मदादुदञ्चच्छिर समाकुञ्चितफुल्लघोणम् । अनुव्रजन्तं चमरी महोक्षमिहारुणत्कष्टमहो महेश ॥ ४९ ॥ द्युयोषिता कर्षितकुन्तलाग्रा स्तनोरुजवाजघन स्पृशन्त । शनैरंभीका इव सविचेरुस्तरङ्गिणीतीरसरोजवाता ॥ ५० ॥ वियोगनामापि न सोढुमीश दिव स्वमुद्यानमिवावतीर्णम् । हरिः प्रपेदे सुमनोभिराम वन म तत्र पृथु पाण्डुकाख्यम् ॥ ५१॥ अथो जिनेन्द्रानुचरा' सुराणामपास्तविस्तीर्णकुथच्छलेन । विचित्रकर्माचरणैरशेषैश्चिरादमुच्यन्त मतगजेन्द्राः ॥ १२ ॥ स वारितो मत्तमरुद्द्विपौघ. प्रसह्य कामश्रमशान्तिमिच्छन् । रजस्वला अप्यभजस्रवन्तीरहो मन्दान्धस्य कुतो विवेक ॥ १३ ॥ गजो न वन्यद्विपदानदिग्ध पपौ पिपासाकुलितोऽपि तोयम् । स्वजीवितेभ्योऽपि महोन्नतानामहो गरीयानभिमान एव ॥ १४ ॥ करी करोत्क्षिप्तसरोरुहास्योच्छलन्निलीनालिकुलच्छलेन । कचेष्विवाकृृष्य हठेन यान्ती बुभोज वामामपि ता स्रवन्तीम् ॥५५॥ १ अहार्य पर्वत २ वरगाकर्षणे ३ अश्वस्य पञ्चविधा गतिर्धारेत्युच्यते ४ क्षुण्णा ५ कामुका . ६ वारितो जलात्, (पक्षे) वारितो निषिद्ध