पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति

धर्मशर्माभ्युदयम् । १७ ८ सर्ग] तदयमिति मतिर्में क्षीरसिन्धुर्जनाना. मजनि हृदयहारी हारनीहारगौर. ॥ १७ ॥ द्विरदतरुतुरगश्रीसुधाकौस्तुभाद्याः कति कति न ममार्था हन्त धूतैर्गृहीता । इति मुहुरयमुर्वी ताडयन्नूर्मिहस्तै र्ग्रहिल इव विरावै. सागरो रोरवीति ॥ १८ ॥ पवनजववशेनोत्पत्य दूर पतन्तो जलधिजलतरङ्गा. कम्बुकिरिमीरभास । उपरि विततमुक्तासग्रहोत्तालबुद्धया झटिति कलिततारामण्डला वा विभान्ति ॥ १९ ॥ घनतरतरुणाढ्ये नात्र देशे न केना- प्यतिगुरुगिरिणा वा दुर्निवारप्रचारा. । स्वयमिममभिसस्रुर्यत्समस्ता स्रवन्त्यो निरूपममिदमस्मादस्य सौभाग्यमब्धे. ॥ २० ॥ अयमुपरि सविद्युत्तोयमादातुमब्धे- र्य॑तिषजति तमालश्यामलो वारिवाह । तुहिनकिरणकान्तं कान्तया श्लियमाण शिशयिषुरिव शौरि शेषपर्यङ्कपृष्ठम् ॥ २१ ॥ स्फुटकुमुदपराग सागरो मातर नः क्षितिमहह कदाचित्प्लावयिष्यत्यशेषाम् । इति किल जलवेग रोद्भुमाबद्धमाला कथमपि तटमस्य क्ष्मारुहो न त्यजन्ति ॥ २२ ॥ रतिविरतिषु वेलाकानने किंनरीभि. पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । १ उन्मत २ का इजायें ३ प्रचुरतरवृक्षेण समृद्धन, (पक्ष) बहुभिस्तरुणरायन ४ विकसितकुमुदवच्छेत , (प) कुमुत् भूमेहर्षस्तनापरागो बद्धमत्सर