पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। स्नपनसलिलशेषाशङ्कया मार्जयन्ती व्यधित हरिपुरध्री कस्य न स्मेरमास्यम् ॥ ३५ ॥ विशदमणिमयाभ्या वज्रसूचीविभिन्न- श्रवणयुगमिताभ्या कुण्डलाभ्या स रेजे । किमपि समधिगन्तुं तत्त्वविद्यारहस्यं सुरगुरुभृगुपुत्राभ्यामिव ज्ञानसिन्धु ॥ ३६ ॥ त्रिगुणवलितमुक्तातारहारापदेशा- दुरसि वरणमाला प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्च मुक्तिश्च तिस्र स्वयमपि वृणते स्म प्रेमवत्यस्तमेकम् ॥ ३७ ॥ निरुपममणिमाला तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकृताना विततिरिव विरेजे तत्प्रियाणामुडूनाम् ॥ ३८ ॥ मणिमयकटकाग्रप्रोतरत्नग्रहश्री स घनकनककाञ्चीमण्डलाभोगरम्य । त्रिदशरचितभूषाविभ्रमो हेमगौर कनकगिरिरिवान्यो मेरुशृङ्गे रराज ॥ ३९ ॥ ध्रुवमिह भविताय धर्मतीर्थस्य नेता स्फुटमिति स मघोना धर्मनाम्नाभ्यधायि । न खलु मतिविकासादर्शदृष्टाखिलार्था कथमपि विततार्थो वाचमाचक्षते ते ॥ ४० ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ. च्छुतिसुखसुषिरास्यप्रस्वनोल्लासिलास्ये । परिणमति सुुधात्माधीनगन्धर्वगीते व्यतिकरपरिरम्भे तत्र तौर्यत्रिकस्य ।। ४१ ॥ ५ प्राप्ताभ्याम्.