पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७०

एतत् पृष्ठम् परिष्कृतम् अस्ति

८ सर्ग:] धर्मशर्माभ्युदयम् । दलितकमठपृष्ठं चारुचारीप्रयोगै- र्भ्रमितभुजनिरस्तसस्तविस्तारितारम् । प्रकटघटितलिङ्गाकारमावर्तवृत्त्या प्रमदविवशमिन्द्रैस्तत्पुरस्तादनर्ति ॥ ४२ ॥ (युग्मम्) इति निरुपमभक्ति शक्तिमप्यात्मनीनां स्नपनविनययुक्त्या व्यक्तयन्त सुरेन्द्राः । स्तुतिभिरवितथाभि. स्तुत्यमेन समस्ता शिरसि निहितहस्ताः स्तोतुमारेभिरे ते ॥ ४३ ॥ अखिलमलिनपक्ष पूर्वपक्षे निधाय प्रथममुदितमात्रस्यापि संपूर्ण मूर्तेः । जिनवर तव कान्त्या यत्कलामात्रशेषः प्रतिपदमृतभानुः स्पर्धते तन्मुधैव ॥ ४४ ॥ मुनिभिरमलबोधैरप्यशक्यासु कर्तु स्तुतिषु तव गुणानामप्रगल्भप्रमेव । वरद मुहुरमन्दानन्दसदोहदम्भा- स्खलति गलगुहान्तनिर्भर भारती नः ॥ ४५ ॥ स्पृशति किमपि चेतश्चुम्बकग्रावगत्या त्वयि जिन जनताया' स्वस्वकार्योद्यताया । किमु कुतुकमपूर्वं नाथ यत्पूर्वजन्म- ब्रजवृजिनघनाय शृङ्खला निर्गलन्ति ॥ ४६॥ अमितगुणगणानां त्वद्गताना प्रमाण भवति समधिगन्तु यस्य कस्यापि वाञ्छा । प्रथममपि स तावद्व्योम कत्यङ्गुलानी- त्यनघ सुगमसंख्याभ्यासमङ्गीकरोतु ॥ ४७ ।। मनुज इति मुनीना नायक नाकिनाम- ष्यवगणयति यस्त्वा निर्विवेक. स एक. ।