पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। जीवेति नन्देति जयेति चोच्चकैरुदीरिताशीर्जरतीभिरात्मनः । सिद्धेरिव द्वारमवाप तत्क्षणं पुरस्तदानीं युवराजकुञ्जर. ॥ ५५ ॥ अग्रे प्रसर्पञ्चतुरङ्गविस्तृता कृशा च मध्ये विशिखावरोधतः । पश्चादतुच्छामपि ता पताकिनीं प्रियामिव प्रेक्ष्य स पिप्रिये प्रभु. ५६ हर्म्यरिवोत्तम्भितकुम्भशोभितैरुपात्तनानावलभीमतैर्गजै । निर्यान्तमुत्केव वियोगविक्लवा तमन्वगात्सालसमुन्नतै. पुरी ॥ ५७ ।। रम्याननेन्दोर्घृतकाननश्रियः श्रितस्य सद्भि सदनाश्रयस्य च । वेगेन भर्तु पथि गच्छतोऽन्तर महत्तदा तस्य पुरस्य चाभवत् ॥१८॥ श्रेणीव रेणूद्गमनिष्ठितावनिम्फुटीभवच्छेषफणामणित्विषाम् । सर्पत्सु सैन्येषु रराज दन्तिना मदस्रुतिस्तत्क्षणपातलोहिनी ॥ ५९॥ कम्पाद्भुव क्षुभ्यदशेषवारिधिस्तदा भविष्यज्जगतोऽप्युपप्लव । अस्या व्यधाम्यन्भरभङ्गुराकृतेर्गजा न चेद्दानजलाभिषेचनम् ॥३०॥ प्रायोऽपदस्पृष्टमहीतला. खुरैर्वियद्गमान्यासरस हया व्यवुः । तन्मत्तमातङ्गचमूभराद्भुवो विभावयामासुरमी विपर्ययम् ॥ ६१ ॥ लीलाप्रचारेषु यथा यथा व्यधुर्नखाग्रभागोल्लिखन तुरगमाः । उत्सर्पिपासुप्रकरच्छलादभूत्तथा तथोर्व्या पुलकाङ्कुरोद्गमः ॥ १२ ॥ अन्त'स्खलल्लोहखलीननिर्गलद्विलोललाला जलफेनिलानना । चेलु पिबन्त पवनातिरंहसो द्विषद्यशासीव तुरगपुगवा ॥ ६३ ॥ तस्योत्क्रमालक्ष्यत पार्थयोर्द्वयो समुल्लसल्लोलपृथुप्रकीर्णका । ध्यानान्नभोवर्त्म॑गतेरसशयादुदीर्णपक्षेव तुरगमावलि ॥ ६४ ।। तस्य ब्रजबीरतुरगसनिधौ मयूरपत्रातपवारणव्रजः । वीचीचयोल्लासितशैवलावलीविलासमासादयति स्म तोयधे ॥६५॥ १ रध्या २ सेनाम् ३ उपात्ता नाना बलस्य बलेन वा भीमता भयकरत्व ये, (पक्षे) वलभी चन्द्रशाला तया मते ४ सालवत्समुन्नतै , (पक्षे) सालसमिति क्रिया- विशेषणम् ५ वनम् , (पक्षे) कुत्सित मुखम् ६ सतामनाश्रयस्य, (पक्षे) सदनाना गृहाणामाश्रयस्थ