पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति

९ सर्गः धर्मशर्माभ्युदयम् । दुष्प्रेक्ष्यतामस्य बलाभियोगतो रजोभिरुत्सर्पिभिरम्बरे गते । रक्तोऽपि दोषैकमयादिवोच्चकैर्न दिक्षु चिक्षेप दिवाकरः करान् ॥६६॥ आसिन्धुगङ्गाविजयार्धसिहलादभिद्रवदुर्वहवाहिनीभृतः । त्रस्यद्धरित्रीधरवज्रपञ्जरो बलोदधिस्तस्य बभूव दुर्धरः ॥ १७ ॥ तापापनोदाय सदैव भूत्रयीविहारस्वेदादिव पाण्डुरद्युतिम् । कीर्तर्वयस्यामिव भर्तुरग्रतो विलोक्य गङ्गां बहु मेनिरे नराः ॥ ६८ ॥ शभोर्जटाजूटदरीविवर्तनप्रवृत्तसस्कार इव क्षितावपि । यस्या प्रवाह पयसा प्रवर्तते सुदुस्तरावर्ततरङ्गभङ्गुर ॥ १९ ॥ पर्यन्तकान्तारसमीरविस्फुरत्तरङ्गविस्फारितफेनलाञ्छिता । प्रालेयशैलोरगराजरेचितप्रलम्बनिर्मोकनिभा विभाति या ॥ ७० ॥ विष्णोरिवाङ्गेर्नखरश्मिरञ्जिता करैरिवेन्दोर्भवमूर्ध्नि लालिता। भिन्ना हिमाद्रेस्तुहिनैरिवोच्चकैश्चकास्ति या क्षीरसहोदरद्युतिः ॥ ७१ ।। काञ्चीव रत्नोच्चयगुम्फिता क्षितेर्दिवच्युतेवामलमौक्तिकावलि । कृष्टा सशब्द पुरुहूतदन्तिनो विराजते राजतशृङ्खलेव या ॥ ७२ ॥ सूर्यस्य तापेन दिवानिशं ज्वलन्महौषधीनामकृश कृशानुभि । तप्तस्य नीहारगिरेरिव द्रवश्वकास्ति यस्या शुचिरम्भसा प्लवः ॥७३॥ तीरेऽपि यस्यास्त्रिजगजुषश्चरन्स सार्वभौमोऽपि निमज्जति ध्रुवम् । बुद्धयेव नावा घटितोरुकाष्ठया ततार तृष्णामिव ता स जाह्नवीम् ॥७४॥ हेलोत्तरत्तुगमतङ्गजावलीकपोलपालीगलितैर्मदाम्बुभिः । गङ्गाजल कज्जलमञ्जुलीकृत कलिन्दकन्योढकविभ्रम दधौ । ७५ ॥ एके भुजैर्वारणसेतुभि परे चमूचरा. केचन नौभिरायताम् । अह्वाय जह्नोस्तनया यदृच्छया पुर प्रतिज्ञामिव तामतारिषु. ॥ ७६ ॥ उत्साहशीलाभिरल जडात्मिका त्रिमार्गगासंख्यपथप्रवृत्तिभि । तद्वाहिनीभि' प्रसभं दिवौकसा कथं न पश्चात्क्रियते स्म वाहिनी ॥७७॥ नागै. समुत्सर्पिभिराक्षिपन्नगान्पुरीरशेषा पटवेश्मभिर्जयन् । उत्केतनैर्भूरिवनानि तर्जयन्नदीश्चभुभि. स विडम्बयन्नगात् ॥ ७८ ॥