पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति

१० सर्गः] धर्मशर्माभ्युदयम् । विहाय मानं स्मरवासभूमाविहायमानं सहसा सुरस्त्री । रसालसारं विपिनं निरीक्ष्य रसालसा रन्तुमिथेष कान्तम् ॥ ६ ॥ पञ्चाननोक्षिप्तकरीन्द्रकृत्तिर्गुहान्वितो दत्तशिवाप्रमोद । अहिपहारोल्बणनीलकण्ठो यो रौद्रभावं क्वचिदातनोति ॥ ७ ॥ पुनागनारङ्गलवङ्गजम्बूजम्बीरलीलावनशालि यस्य । शृङ्ग सदापारनभोविहारश्रान्ताः श्रयन्ते सवितुस्तुरगाः ॥ ८ ॥ प्रियायुत सानुनि कुञ्जर गा निकुञ्जरङ्गा गतमीक्षमाण । मुनीश्वरोऽपि स्मरति प्रियाया रतिप्रियायासवशेन यत्र ॥ ९॥ वप्रक्रीडाप्रहतिषु दृढ़र्यंत्र मत्तद्विपाना दन्ताघातैर्झटिति जलदाभोगभाजो नितम्बात् । पक्षच्छेदव्रणगणगतोद्दामदम्भोलिधारा- शल्यानीव स्फुरदुरुतडिद्दण्डखण्डानि पेतुः ।। १० ॥ मम यदि लवणोदानन्दिसोमोद्भवाया सममपरमपत्य स्यादह तत्कृतार्था । इति किल निशि सूते यस्य सोमोद्भवाना सितकरमणिभित्तिर्वाहिनीना शतानि ॥ ११ ॥ यत्राम्बुजेषु भ्रमरावलीनामेणावली संत्तमरावलीना । पपौ सरस्याशुतर गतान्त न वारि विस्फारितरङ्गतान्तम् ॥ १२ ॥ निर्मुक्तगर्भभरनिर्भरदुबलासु कादम्बिनीयु कटकाग्रविलम्बिनीषु । भग्नामनेकमणिभासुररश्मिजालै- र्य पूरयत्यनुदिन हरिचापलक्ष्मीम् ॥ १३ ॥ स दृष्टमात्रोऽपि गिरिर्गरीयास्तस्य प्रमोदाय विभोर्बभूव । गुणान्तरापेक्ष्यमभीष्टसिद्धचै नहि स्वरूप रमणीयताया. ॥ १४ ॥ १ इह-अयमान आगच्छन्तम् २ नर्मदाया ३ समीचीनशब्दश्रवणे भासता. ४ प्राप्तसमीपम्.