पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८२

एतत् पृष्ठम् परिष्कृतम् अस्ति

१० सर्गः धर्मशर्माभ्युदयम् । निर्जयता निजरत्नरुचा भा मन्दरसानुगतारमणीनाम् । सा न कदाप्यमुना ध्रियते या मन्दरसानुगता रमणीनाम् ॥ २४ ॥ रोद्धु पुनर्ग्रहपथं लघु हारिदश्वै- रश्वैरुपद्रुतनिकुञ्जलताप्रवाल। शृङ्गादुदग्रजलदैरयमुन्नमद्भिः प्रोल्लवयन्निव मुनेः समयं विभाति ॥ २५ ॥ दिवाकरोत्तापिततापनोपलात्स्मरारिभालादिव निर्गतो गिरे । समूलमारात्कुसुमेषु सुन्दर क्षणादधाक्षीन्मदन हुताशन ॥ २६ ॥ द्रुपङ्क्तिभि प्राशुमनोरमाभिगिरौ हरत्याशु मनोऽर्रमाभि । पिकध्वनीना कमितारमन्ते सुरस्त्रियः सोत्कमिता रमन्ते ॥ २७ ॥ विस्तारं पथि पुरतोऽधिकं दधाना वक्रत्व विषमविषा प्रदर्शयन्ती । एतस्मात्प्रसरति शैलेवामलूरात्कन्येय सरिदुरगीव मेकलस्य ॥ २८ ॥ उन्मीलन्नवनलिनीवनप्रसून भात्येतद्गतमलमम्बु नर्मदाया । निभिन्नं शिखरशतैरमुष्य पुष्यन्नक्षत्र पतितमिवान्तरिक्षखण्डम् ॥ २९ ।। मुदा पुलिन्दीभिरिहेप्यते भवान्कान्तारसानुग्रहभूरिभान्वित । अय महीध्रोऽप्यधिरुह्यते भिया कौन्तारसानुग्रहभूरिभान्वितः ॥ ३० ॥ सत्सूत्रमत्र तरुतीरनिकुञ्जवेदी- विद्यामठे कलरवक्रमपाठकेषु । अश्रान्तमेव निगदत्सु वधूद्वितीय । को नाम कामनिगमाध्ययन न धत्ते ॥ ३१ ॥ भियेव धात्र्या स्थलपङ्कजाक्ष्या निरीक्ष्यमाणं वनसैरिभाणाम् । क्रीडत्युदश्चद्धनपङ्कशृङ्गं गिरे. शिशूनामिव वृन्दमग्रे ॥ ३२ ॥ मन्दर-सानुग-तार-मणीनाम् २ मन्द-रस अनुगता ३ सूर्यसबन्धिभि ४ कुसुमेघु इति सप्तमी, (पक्षे) कुसुममयैरिषुभिर्वाण सुन्दरम् ५ वृक्षविशेषम् , काम ६ बरं शीघ्रम् ७ कामुकम् ८. सोत्कण्ठ प्राप्ता ९ पर्वतरूपवल्मीकात् नर्मदा कान्ता-रस-अनुग्रहभू-इभान्वित भूरि-भ-अन्वित . १ ११ १२ कान्तार-सानु प्रह-