पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति

१० सर्गः] धर्मशर्माभ्युदयम् । लब्ध्वा भवन्तमभयं जिन सार्थवाहं प्रस्थातुमुत्थितवतामयमग्रभूमि. ॥ ४० ॥ वनेऽत्र पाकोल्बणदाडिमीफलप्रकाशमाकाशमणिं नवोदितम् । जिघृक्षवोऽमी निपतन्ति वानरा अनूरुदण्डाग्रनिवारिता अपि ॥४१॥ कटके सरोजवनसंकटके हरिणानपास्य सविधे हरिणा । करटङ्कैर्दलयता करट करिण क्षता स्फुटमिहाकरिण ॥ ४२ ॥ क्वेदं नभ क्व च दिश क्व च पुष्पवन्तौ क्वैताः प्रकामतरलद्युतयश्च तारा । मन्येऽमुना नगनिशागतिना गिलित्वा सर्व स्वमेव विहित ननु पीनपीनम् ॥ ४३ ॥ दूरेण दावानलशङ्कया मृगास्त्यजन्ति शोणोपलसंचयद्युती । इहोच्छलच्छोणितनिर्झराशया लिहन्ति च प्रीतिजुष. क्षणं शिवा ॥४४॥ स्मरति स्म रतिप्रियाद्यत क्षणमीक्षणमीलित रतम् । परमाप रमात्र तत्तमस्तरमास्तरसा वियोगिनी ॥ ४५ ॥ अत्रोच्चरुक्मशिखरी गिरिरत्र रौप्यः साक्षादिह स्फटिकसारशिलोच्चयोऽपि । अस्मिन्वनैर्हिममयोऽत्र च चित्रकूटो रत्नैरनेकगिरिभिर्घटितोऽयमेक ॥ ४६ ॥ अनेन पूर्वापरदिग्विभागयो प्रमाणदण्डायितमत्र भारते । अय कुबेरान्तकगुप्तयोर्दिशोरलङ्घ्यसीमेव पृथु स्थितोऽन्तरे ॥ ४७ ॥ ढक्का नदन्तीह भवत्यरीणा नवाशु भङ्गाय तिरोहितानाम् । यशस्तवोच्चै शुचि किनरेन्द्रे न वा शुभ गायति रोहितानाम् ॥४८॥ प्रङ्खन्मरुच्चलितचम्पकचारुपुष्पै- रर्घ च निर्झरजलैश्च वितीर्य पाद्यम् । १ सूर्यम २ अद्रिनितम्बे ३ सिंहेन ४ कुम्भम् ५ आकर खनिरेषामस्ति योनित्वेन ते आकरजा इत्यर्थ ६ चन्द्रसूयौ. ७ पर्वतरात्रिचरेण ८ मूळलक्षण- मन्धकारम् ९ मृगविशेषाणाम्