पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्वय्यागते मणिशिलाकृतविष्टरार्थ. शैलः करोति सकलामयमातिथेयीम् ।। ४९ ॥ उद्दामसामोद्भवचीत्कृताना प्रत्यारवैर्भूरिदरीमुखोत्थैः । त्वत्सैन्यसंमर्दभवोरुदु स्वान्मुहुर्मुहु पूत्कुरुतेऽयमद्रिः ॥ ५० ॥ कृतार्थीकृतार्थीहित त्वा हितत्वात्सदान सदा नन्दिन वादिन वा । विभालम्बिभालं सुधर्मा सुधर्मापितख्यापितख्याति सा नौति सानौ ॥११॥ प्राभाकरीरिति गिरो विनिशम्य सम्य- ग्देवेऽपि ता परिषदं प्रति दत्तनेत्रे । एकोऽवतीर्य शिखरादथ किनराणा- मिन्द्र प्रणम्य विनयाज्जिनमित्यवादीत् ॥ ५२ ॥ दिक्सैव पुण्यजननी विषय. स धन्य सेव्यानि तानि नगपत्तनकाननानि । यान्यर्हता भगवता भवता कथचि. दध्यासितान्यपरमस्ति किमत्र तीर्थम् ॥ १३ ॥ भव्यस्तवस्याद्यमलकृतीनामनर्घरत्नत्रयमाश्रितोऽपि । भव्य स्तवस्याद्यमल कृतीना प्राप्याङ्घ्रिपड्केरुहयो. क्षणेन ॥ ५४॥ अत्र प्रचारो न विपल्लवाना विपल्लवाना यदि वा तरूणाम् । आवासमस्मद्गृहसनिधाने हसन्निधानेशपुरी ददातु ॥ ५५ ॥ कुशोपरुद्धा द्रुतमालपल्लवा वरोप्सरोभिर्महितामकल्मषाम् । नृपेषु रामस्त्वमिहोररीकुरु प्रसीद सीतामिव काननस्थलीम् ॥ ५६ ॥ ५ सामोद्भवा हस्तिन २ पूत्करणमार्तव्याहरणमिति नलचम्पुटीका ३ अया- कृताश्च तेऽर्थिनोऽथाकृतार्थिन कृतम कृतार्थिनामीहित येन तत्सबोधनम वा त्वाम् विभालम्बी सप्रभो भालो यस्य सुधर्मा देवसभा शोभनधमेणापिता प्रापिता सती ख्यापिता प्रकटीकृता ख्याति कीर्तिर्यत्र भवनकर्मणि तत्तथाभूतम् नौति स्तौति - विपदशानाम् ५ विगत किसलयानाम् ६. कुशैस्तृणविशेषै, (पक्षे) तन्नाना पुत्रेण ७ दु-तमालपल्लवाम् , (पक्षे) द्रुत-आलपत् लवाम् लवोऽपि सीताया पुत्र ८ अप्सरसो देवागना , (पक्षे) अद्भिर्युक्तानि सरासि ९ रमणीय , (पक्षे) दाशरथि