पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति

७७ ११ सर्गः] धर्मशर्माभ्युदयम् । इत्याकर्ण्य स तस्य किंनरपतेर्भक्तिप्रगल्भां गिरं श्रान्तं सैन्यमवेत्य वीक्ष्य करिणा संभोगयोग्या भुवम् । देवो यावदचिन्तयन्निधिभृता तावत्क्षणान्निर्मित शालामन्दिरमन्दुराट्टवलभीपाकारसार पुरम् ॥ १७ ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये दशम सर्ग । एकादश सर्ग । अथ स तत्र निधीश्वरनिर्मिते प्रविशति स्म पुरे परमेश्वर । समुदितोऽपि चतुर्विधसेनया विहितमोहतमोहतिरद्भुतम् ॥ १ ॥ सुहृदमात्यगणाननुजीविनो नयनिधिर्विनिवेश्य यथायथम् । स्वयमिहोज्ज्वलरत्ननिकेतने स पदमाप दमान्वितमानसः ॥ २ ॥ बलभरोच्छलितै. पिहितप्रभोऽभजत मृण्मयतामिव यैर्जन । मुकुरवत्स तु तैरपि पासुभिर्नरैमणी रमणीयतरोऽभवत् ॥ ३ ॥ न धनधर्मपय पृषतोदयो न च तनुत्वमजायत यत्प्रभो । तदभिनत्पटुता न जगज्जनोत्सवपुषो वपुषोऽध्वपरिश्रम ॥ ४ ॥ तदपि रूढिवशात्कृतमज्जनो विहितयात्रिकवेषविपर्ययः । अयमुवाह रुचि नयनप्रिया न च न काचन काञ्चनदीधिति ॥५॥(युग्मम् ) नभसि दिक्षु वनेषु च संचरन्नृतुगणोऽथ गुणाढ्यमियाय तम् । समुपभोक्तुमिवैतदुपासनारसमय समय स्वमवन्निव ॥ ६ ॥ हिममहामहिमानमपोहितु सरसतामनुशासितुमड्गिनाम् । दधदनिन्द्यगुणोपनतामृतुक्रमधुर मधुरञ्चति काननम् ॥ ७ ॥ कतिपयैर्दशनैरिव कोरकै. कुरबकप्रभवैविहसन्मुखः । शिशुरिव स्खलितस्खलित मधुः पदमदादमदालिनि कानने ॥ ८॥ मलयशैलतटीमटतो रवेर्धूवमभूत्प्रणयी मलयानिल । पुनरमुष्य यतो दिशमुत्तरीमपरथाप रथाग्रवर कथम् ॥ ९ ॥ १ विहिता मोहरूपतमसो इतिर्येन २. नरश्रेष्ठः ३ अलकरोति ४ अपरथा-आप. द