पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ १४ सलोचनध्वन्यालोकगताना, विषयाणां सूची विषयाः पृष्ठम् | विषयाः पृष्ठम् मालाचरणम् 9 भातशब्दार्थविवेचनम् काव्यात्मभूतध्वनिविषये मतभे गुणवृत्तिशब्दार्थविवेचनम् ३१ दप्रदर्शनम् भाक्तवादप्रवृत्तौ भामहवामनादिम- शब्दस्य वाच्यातिरिक्तव्यङ्गथार्थ- तोपन्यासपुरस्सरं हेतूपन्यासः बोधकरवं नास्ति, वाच्यव्यतिरि प्रधानविप्रतिपत्तिप्रकारेषु तृतीयप्र. क्तं व्यायं सदपि तद्भाकम् , कारोपन्यासः असाधारणधर्मप्रकारेण तन्निरू. मतत्रये उत्तरोत्तरं भव्यबुद्धित्व- पयितुमशक्यत्वात्तदभाव एवेति निरूपणम् त्रयाणां प्रधान विप्रतिपत्तिप्रका. 'तत्स्वरूपं ब्रमः' इत्यनेमानुबन्ध- राणां निरूपणम् चतुष्टयप्रदर्शनम् , 'सहृदयमनः तत्र प्रथमविकल्पस्य वैविध्यप्रति. प्रीतये' इति भागस्य व्याख्या च ३५ पादनम् १५ सहृदयशब्दार्थनिरूक्तिः ३८ एतेषु 'शब्दार्थमये काव्ये शब्दार्थ- रसचर्वणाया एव मुख्यभूतात्मस्व. गुणालङ्कारापेक्षया कस्यचिदन्य- मित्युपपादनम् स्य शोभाहेतुत्वविशिष्टस्य ध्वने- साधु काव्यनिषेवणस्यानन्दस. रभाव' इत्यभाववादिनां यः प्रथमः म्पादकत्वोपपादनम् कल्पः तनिरूपणम् १६ 'स्वरूपेणैव ध्वनेरभाव' इत्यभा. 'सहृदयानामानन्दो मनसि लभतार ववादिना यो द्वितीयः कल्पः इति वृत्तिप्रन्थस्थानन्दपदस्य तस्य निरूपणम् विशेषार्थप्रतिपादनम् २१ द्वितीयकल्पस्याभिप्रायान्तरवर्णनं ध्वनि निरूपयितुं भूमिकारचनम् ४२ तत्खण्डन च सहृदयश्ल ध्यस्यैवार्थस्य काव्या- २४ 'काव्यशोभाकारिषु शब्दार्थालङ्का- त्मत्वव्यवस्थापनम् रगुणेष्वन्तर्भावाद्ध्वनेरभाव' इति निरुक्तस्यार्थस्य वाच्यः प्रतीयमा- तृतीयकल्पनिरूपणम् नश्चेति वैविध्यप्रतिपादनम् २५ 'वाच्यव्यतिरिक्त व्यङ्गय सदपि तत्र वाच्य स्यात्र प्रन्थे प्रतिपादन तद्भाकम्' इति प्रधानविप्रतिप- नास्तीति कथनम् त्तिप्रकारेषु द्वितीयप्रकारनिरु. वाच्यार्थात्प्रतीयमानार्थस्यान्यवो. पणम् २८ पपादनम् ४ध्व० ४० ४४ ४८