पृष्ठम्:नवरात्रप्रदीपः.djvu/१०४

पुटमेतत् सुपुष्टितम्
५८
नवरात्रपदीपे-

 एकभक्तस्तु पञ्चम्या षष्ठ्यां नक्तं प्रवर्त्तयेत् ।
 अयाचितस्तु सप्तम्यामष्टम्यां तु उपोषितः ।

नवम्यां च पारणम् । इत्येवं पञ्चरात्रम् । त्रिरात्रपक्षे सप्तम्यामारस्भः ।

 त्रिरात्रं वाऽपि कर्त्तव्यं सप्तम्यादिदिनत्रयम् ।
इति तत्रैवाऽभिधानात् । द्विरात्रमपि भविष्ये-

 अष्टम्यां च नवम्यां च जगन्मातरमम्बिकाम् ।
 पूजयित्वाऽऽश्विने मासि विशोको जायते नरः ।

एकरात्रं त्वष्टमीमात्रोपोषणम् ।

 कन्यासस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् ।
 सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥

इतिवाक्यात् । केचित्तु एकरात्र नवम्युपोषणमाहुः ।

 यः करोत्युपवासं तु नवम्यां विधिवन्नृप ।
 स फलं प्राप्नुयात्सर्वं राजसूयाश्वमेधयोः॥

इतिवचनादिति तन्न । तस्य फलश्रवणेन काम्यतया नवरात्रवहिर्भावस्य वक्ष्यमाणत्वात् ।