पृष्ठम्:नवरात्रप्रदीपः.djvu/११७

पुटमेतत् सुपुष्टितम्
७२
नवरात्रपदीपे-

व्येत्युक्तम् ।

 तथा हि भविष्यपुराणे--

 दुर्गा सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया ।
 सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते ॥
 मासि चाश्वयुजे वीर ! नवमी या नराऽधिप ! ।
 तस्यां यत्क्रियते वीर ! नरैः स्नानादिकं विभो ! ॥
 तत्सर्वमक्षय तेषां तद्वै सिद्धिकरं तथा ।
 नवम्यां श्रीसमायुक्ता देवैः सर्वैः सुपूजिता ॥
 जघान महिषं दुष्टमवध्यं देवतादिभिः ।
 लब्ध्वाऽभिषेकं वरदा शुक्ले चाश्वयुजस्य तु ॥
 तस्मात्सा तत्र सम्पूज्या नवम्यां चण्डिका बुधैः ॥

इत्यादि व्रतस्वरूपमुक्तम् । विश्वरूपाचार्यैरप्यष्टमीविद्धैव नवमी ग्राह्या न दशमीविद्धेत्युक्तम् ।

 नवमी सह कार्या स्यादष्टम्या सततं नृप ! ।
 न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥
 यो मोहाद्दशमीवेधे नवम्यां चण्डिकां यजेत् ।
 पूजाभारो महामोहो वृथा स्यात्तस्य नान्यथा ॥ इति ।