पृष्ठम्:नवरात्रप्रदीपः.djvu/११८

पुटमेतत् सुपुष्टितम्
७३
नवमीनिर्णयः ।

 देवीपुराणेऽपि

 अम्बिकापूजने स्कन्दनवमी दशमीयुता ।
 वर्जनीया प्रयत्नेन पशुपुत्रादिनाशिनी ॥ इति ।

 किं च पारणादावपि दशमीयुक्ता न ग्राह्येत्युक्तं ब्रह्माण्डपुराणे--

 आश्विने शुक्लपक्षे तु नवरात्रमुपोषितः ।
 नवम्यां पारण कुर्याद्दशमीसहिता न चेत् ।
 दशभीमिश्रिता यत्र पारणे नवमी भवेत् ।
 दुःखदारिद्रयदा ज्ञेया तथा व्रतविनाशिनी ॥ इति ।

रुद्रयामलेऽपि--

 दशम्या मिश्रिता यत्र पारणे नवमी भवेत् ।

 सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति ॥ इत्यादि ।यानि तु कैश्चिद्दशमीविद्धानवमीमङ्गीकुर्वाणैर्वाक्यान्युदाहृतानि । यथा सौरपुराणे--

 मासि चाश्वयुजे वीर ! नवमी या नराऽधिप ! ।
 तस्यां स्नानं जपो होमो दानं चैव विशेषतः ॥
 अश्वयुक्शुक्लनवमीमुहूतर्त्ते वा कला यदि ।
 सा तिथिः सकला ज्ञेया लक्ष्मीविद्यजयार्थिभिः॥

१०