पृष्ठम्:नवरात्रप्रदीपः.djvu/१२३

पुटमेतत् सुपुष्टितम्
७८
नवरात्रपदीपे--

पाद्यते । अत एव नवस्य होमनिषेधोऽपि कालनिर्णये---

 नवम्या ज्वलनं वह्नेः पूर्णायां पशुघातनम् ।
 भद्राया गोकुलक्रीडा तत्र राज्यं विनश्यति ॥

तमेतमष्टमीहोमं रूपनारायणादयः प्रयोगकारा अप्यनुमन्यन्ते । तत्र मन्त्र उक्तो धौम्येन---

 होमस्तत्र प्रकर्त्तव्यः स्वमन्त्रेण जयार्थिभिः ।
 जातवेदसेतिमन्त्रेण सम्मन्त्रय परमाहुतिम् ॥ इति।

स्वमन्त्रो गुरूपदिष्टो मन्त्रः । जातवेदस इति वा । डामरकल्पे---

 रुद्राध्याये यथा होमो मन्त्रेणैकेन साध्यते ।
 चण्डीसप्तशतीजाप्ये होममन्त्रो नवाक्षरः ॥
 कथितः पूजनIऽध्याये तेन होमो भवेदिह ।
 नमो देव्यै महादेव्यै शिवायै सततं नमः ॥
 नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।
 अथवाऽयं भवेद्धोमः श्लोकैः स्तोत्रनिरूपितैः।। इति ।

क्वचिन्नवम्यामपि होमः स्मर्येते—--

 नवम्यां च जप होमं समाप्य विधिवद्बलिम् ।
 यात्रां वैजयिकीं कुर्याद्दशम्यां श्रवणेऽपि वा ।। इति ।