पृष्ठम्:नवरात्रप्रदीपः.djvu/१२७

पुटमेतत् सुपुष्टितम्
८२
नवरात्रपदीपे-

अपि च‌-

 दक्षिणार्थं तु यो विप्रः शूद्रस्य जुहुयाद्धविः ।
 ब्राह्मणस्तु भवेच्छूद्रः शूद्रस्तु ब्राह्मणो भवेत् ॥

इति पराशरवाक्येन यो विप्रः शूद्राद्दक्षिणामादाय तदीयहविः शान्तिपुष्ट्यादिसिद्धये वैदिकैर्मन्त्रैर्जुहोति तस्य ब्राह्मणस्यैव प्रत्यवायः शूद्रस्तु होमफलं लभेतैवेति माधवाचार्यव्याख्याविख्यापितेन सकलसशयोच्छेद इत्यलं बहुना । इतोऽप्यधिकं युक्तिमुक्ताकदम्बकं शूद्राधिकारमीमांसायामेवऽनुसन्धेयम् ।
   अथ नवमीपूजाविधिः।

भविष्यपुराणे -

 दुर्गां सम्पूज्य दुर्गाणि नवम्यां तरतीच्छया ।
 सङ्ग्रामे व्यवहारे च सदा विजयमश्नुते ॥
 मासि चाऽऽश्वयुजे वीर ! नवमी या नराऽधिप !।
 तस्यां यत्क्रियते वीर ! नरैः स्नानादिकं प्रभो!॥
 तत्सर्वमक्षयं तेषां तद्वै सिद्धिकरं तथा ।
 नवम्यां श्रीसमायुक्ता दैवैः सर्वैः सुपूजिता ॥