पृष्ठम्:नवरात्रप्रदीपः.djvu/१५४

पुटमेतत् सुपुष्टितम्
१०९
पारणनिर्णयः

त्वेऽपि लोकशास्त्राभ्यां योगरूढत्वेनोपवाससमाप्तिवाचकत्वस्य पूर्वमेव स्थापितत्वात् । तथा चोपवासपक्षे नवम्यां प्रातरेव पारणम् ।

  सर्व्वेषामुपवासानां प्रातरेव हि पारणम् ।

 इतिवचनात् । नक्तपक्षे तु पारणात्मकस्य भोजनस्य नक्तकालकर्त्तव्यत्वात्तेन सह नवनक्तनिर्देश इति क्वापि न विरोधः । तदेवं सिद्धा नवम्यां पारणा । एवं च युक्तिमुक्ताकरम्बिते वचनचिन्तामणौ परिस्फुरति । बुद्धिदरिद्राणा भिक्षालब्धसमाख्यामात्रेण कालातिवाहनमतितरा दुरदृष्टं गमयति ।
   अथ विसर्जनम् । रुद्रयामले-  दशम्यामभिषेकं च कृत्वा मूर्तिं विसर्जयेत् । इति। तथा तत्रैव--
 दशम्यां च विसर्गः स्यादभिषेकश्च माधव !। इति राजमार्त्तण्डेऽपि--
 सम्प्राप्ते वैष्णवान्ते कृतनिय-

  मविधिः प्रेषयित्तां दशम्याम् । इति ।