पृष्ठम्:नवरात्रप्रदीपः.djvu/१५८

पुटमेतत् सुपुष्टितम्
११३
दशमीकृत्यनिर्णयः

 भृगु-

  एकादशो मुहूर्तो यो विजयः परिकीर्तितः ।
  तस्मिन्सर्वैर्विधातव्या यात्रा विजयकाङ्क्षिभिः ॥इति ।

 अत्र चैवं व्यवस्था । नवमीदिने सायंकाले दशमीसद्भावे तदैव यात्रा।

  नवमीशेषयुक्तायां दशम्यां वाऽपराजिता ।
  ददाति विजयं देवी पूजिता जयवर्धिनी ॥

 इति कालोत्तरे नवमीयुक्तायाः प्राशस्त्यश्रवणात् । इदमपि श्रवणयोगे द्रष्टव्यम् ।

  श्रवणर्क्षे तु पूर्णाया काकुस्थः प्रस्थितो यतः ।
  उल्लङ्घयेयुः सीमानं तद्दिनर्क्षे ततो नरः ॥

 इति कश्यपस्मरणात् । यदा तु परदिन एव श्रवणयोगो दशम्यास्तदा तत्रैव यात्रा कार्या ।

  उदये दशमी किंचित्सम्पूर्णैकादशी यदि ।
  श्रवणर्क्षं यथाकालं मा तिथिर्विजयाभिधा ॥

 इतिकात्यायनस्मरणात् । उदये तारकोदये । चिन्ता- मणिवाक्यात् । सूर्योदयपरत्वे तु दशमीवृद्धावपि परत्र यात्राप्रसङ्गे पूर्वोक्ताऽनेकवाक्यविरोधः । यत्तु गर्ग-