पृष्ठम्:नवरात्रप्रदीपः.djvu/६५

पुटमेतत् सुपुष्टितम्
१९
प्रतिपन्निर्णयः


 प्रतिपत्सैव विज्ञयो या भवेदापराह्णिकी ।
 दैव कर्म तथा ज्ञेयं पित्र्यं च मनुरब्रवीत् ।। इति ।

माधवीयेऽपि-

 एकादशी तथा षष्ठी अमावास्या चतुर्थिका।'
 उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः॥इति ।

एतैर्वाक्यैः शुक्लप्रतिपन्मात्रस्याऽमावेधेऽपि । पूज्यत्वं प्रतीयते । यत्त्वापस्तम्बभविष्योत्तराभ्यां-

  प्रतिपत्सद्वितीया स्याद् द्वितीया प्रतिपद्युता ।

 इतिवचनेन सामान्यतः प्रतिपदो द्वितीयायुक्तत्वमुक्तं तत्कृष्णप्रतिपद्विषयमिति माधवाचार्याः । तिलकाऽशोककरवीरव्रतविषयम् । तेषां पूर्वाह्णे विधानात्, इत्यनन्तभट्टाः । सोऽयं सामान्यनिर्णयः। विशेषनिर्णयस्तु नृसिंहप्रसादे

अमायुक्तैव कर्तव्या प्रतिपच्चण्डिकार्चने।
न ग्राह्या परसंयुक्ता शुद्धा सन्तानकाङ्क्षिभिः ।

लल्लसंहितायाम्--

 द्वितीयाशेषसंयुक्ता प्रतिपच्चण्डिकार्चने ।