पृष्ठम्:नवरात्रप्रदीपः.djvu/७७

पुटमेतत् सुपुष्टितम्
३१
प्रतीपन्निर्णयः

 तथा निर्णयशिरोमणावपि--

  ततो नीराजनं कर्म प्रतिपद्याश्विने सिते ।

  प्रारभ्य नवरात्रं स्याद्धित्वा चित्रां च वैधृतिम्||इति। न च--

त्वाष्ट्रवैधृतियुक्ता चेत्प्रतिपच्चण्डिकार्च्चने ।

इतिवाक्येन चण्डिकार्च्चनेडपि तयो: परिहार्यत्वमि ति वाच्यम् । तस्य चण्डिकार्च्चने यद्यपि त्वाष्ट्रवैधृतियुक्ता प्रतिपत्तथाऽप्यश्वनीरजनाङ्गकलशस्थापनं तदन्त एव कार्यं इत्यर्थपरत्वात् । अस्य चार्थस्य चेच्छब्दे नैव लाभात् । अन्यथा मूलान्तरकल्पनाक्लेशापत्तेः । एतेन सामान्यतश्चित्रावैधृतिपरिहारं वदन्नृसिंहप्रसादो ऽपि तद्विषय एवेति गम्यते । विषयविशेषविवेचनं त्वाचार्यस्य वादिविवादरसेन विस्मृतम् । स्मृतमपि वाचादिवदनविवर्णतार्थमेव नोद्धाटितमिति न दोषः । यदा तु षष्टिदण्ड। प्रतिपदहोरात्र व्याप्नोति वर्द्धते तदाप्याद्या: षोडश द्वादश वा नाडीस्त्यक्त्वा पूजा कार्येत्युक्तं देवीपुराणे--

  शुद्धे तिथौ प्रकर्त्तव्या प्रतिपच्चोर्ध्वगामिनी ।