पृष्ठम्:नवरात्रप्रदीपः.djvu/८८

पुटमेतत् सुपुष्टितम्
४२
नवरात्रपदीपे-

 स्नात्वा शुक्लतिलैस्तोये गङ्गायाः शुचिमानसः।
 गृहे वा देवतास्थाने कुर्यात्कुसुममण्डपम् ॥
 वस्त्रैः परिवृतं सम्यकू नानावर्णैः सुशोभनैः।
 पूगैश्च नारिकेलैश्च जम्बीरैर्मातुलिङ्गकैः ॥
 अन्यैश्च बहुपुष्पैश्च शोभितं फलसञ्चयैः।
 तत्र मध्ये मृदः कार्यमालवालं मनोरमम् ॥
 निःक्षिपेत्तत्र धान्यानि ततः सिञ्चेज्जलैः शुभैः।
 तत्रोपरि न्यसेत्कुम्भं जलपूर्ण नवं शुभम् ।
 सुवर्णे निक्षिपेत्तत्र गन्धपुष्पैः समर्चयेत् ।
 पुष्पमालावृतं कुर्यात्प्रतिष्ठामन्त्रमन्त्रितम् ॥
 पुरस्तात्तस्य कुम्भस्य जपेत्सप्तशतीं बुधः ॥ इति।

देवीपुराणेऽपि--
 पूज्या मङ्गलकुम्भस्था देवी देवगणैर्युता ॥ इति।
एतेन कलशस्थापनमाचारमात्रकममूलमिति स्वज्ञान स्यैवाऽमूलतामाह । तथा च तत्रैव ब्रह्मपूजनं कार्यम् । तदुक्तं महार्णवे--

 पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुखैः स्थितः।
 संस्नातः स्थपेतः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥