पृष्ठम्:नानार्थार्णवसंक्षेपः (भागः १).djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वयक्षरकाण्डे नानालिङ्गाध्यायः । शैलालिनि नटी तु स्त्री स्याद् विद्रुमलताहये । भैषज्य इति कोऽप्याह परे त्वेतदसाध्विति ॥ ६५६ ॥ तृतीयवर्गोपान्त्यत्वात् तस्येत्याहुर्नडी हि सा । नडः पुंस्यृषिभेदेऽथ नृशण्डो धमनाह्वये ॥ ६५७ ॥ स्तम्बे नात्यात् क्षत्रपूर्वक्षत्रियाजे नरे द्वयोः । नडी तु विद्रुमलतासंज्ञे स्याद् भेषजे स्त्रियाम् ॥ ६५८ ॥ नदो नामरदत्तेन शब्दे ख्यातः सरस्वति । स्तोतर्यपि नदी तु स्त्री निम्नगायां नतं पुनः ॥ ६५९ ॥ वक्रे नमस्कृते च त्रिर्बन्धुरेऽप्यथ तन्नपि । अगुरौ तगरे* चैव गन्धद्रव्यप्रभेदयोः ॥ ६६ ० ॥ न॑मनेऽप्यथ नन्दा स्त्री स्नुहिसंज्ञमहीरुहे । तिथिषु प्रतिपत्षष्ठयोरेकादश्यां तिसृष्वपि ॥ ६६१ ॥ पार्वत्यां चाथ ना पूर्वराजभेदेषु केषुचित् । गोपालाधिपभेदेऽपि नन्दनाख्ये तु कर्मणि || ६६२ ॥ नृस्त्रियोरथ नग्नः स्यात् पुंसि वैतालिकादिषु । दिगम्बरे तु त्रिः शास्त्रप्रोक्ताभिरहिते तथा ॥ ६६३ ॥ नरः पुंस्यर्जुने विष्णोरवतारान्तरे नये । मनुष्यजातौ तु द्वे स्यात् स्यर्थे नारीति तत्र च ॥ ६६४ ॥ नपुंसकं तु सलिले नखरे तु नखोऽस्त्रियाम् । तु क्की तु शुक्त्याख्यभैषज्ये नस्तु ग्राहसंज्ञके ।। ६६५॥ द्वयोर्जलचरे प्राह शाकटायन इत्यमुम् । ग्राहादन्यत्र कुम्भीरेऽमरसिंहादयोऽभ्यधुः ॥ ६६६ ॥ 'द' क घ. ड. पाठः,

  • 'नन्यावर्ते तु तगरः' (पु. ६१. श्लो. १९५) इति वैजयन्ती ।

'ग' ग. पाठः.